________________
(४६)
48 अथ श्री संघपट्टकः
नित्य चैत्यानां भावात् ॥ नापि निश्रानिश्राकृतयोः ॥ प्रायुक्तलक्षणस्ये हानुपपत्त्येव तदंतर्भावस्यापाकरणात् ॥
अर्थः- गणावेलां जे ए चैत्य तेमां श्रा अनायतन चै त्यनो पण अंतर्भाव थशे एथी जुडुं नहि पके एम जो तु कहेतो होय तो ते न कहेतुं केम जे तेज कही देखाने बे जे नित्य चैत्यने विषे ए अनायतन चैत्यनो अंतर्भाव नथी यतो केम जे ते तो नित्य शाश्वतां चैत्य वे ने या तो करेलुं बे माटे ने नित्य चैत्य तो विमान, जवन तथा सनातन पर्बत इत्यादिकने विषे रह्यां ए हेतु माटे ने निश्राकृत, अनिश्राकृत ए वे प्रकारना चैत्यनुं पण प्रथम कयुं बे ते या अनायतन चैत्यमां नथी माटे तेमां न गणीनेज जुदुं कही देखायुं बे माटे.
टीका :- नापि साधर्मिक चैत्ये ॥ यति मूर्त्तनुषं गिल्वेनैव तस्वाभिधानात् ॥
॥ यदुकं ॥
वारत्तगस्त पुत्तो पमिमंठाविंसुचेश् य हरंमि ॥ तत्प्रयत्थली देसी सादम्मिय चेश्यं तंतु ॥ नापिमंगले चैत्ये तस्य प्रतिनियत विषय तयैव प्रतिपादनात् ॥
॥ युक्तं ॥
रत पठाए महुरानयरी मंगलारंतु ॥ गेद्देसु चच्चारेसु य उन्नन गाम गद्येसु ॥