SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ * अथ श्री संघपट्टक हित एनो उत्तर श्रापे डे जे एम तारे न कहे. टीका:-अन्यतीर्थिकपरिगृहीताईत्प्रतिमानां वंदनादि निषेधेन तस्याप्यागमे निमत्वात् ॥ कथ मन्यथा सम्यकप्रति पत्तिसमये श्राकानां नोमे कप्पश् अन्नतिथियपरिग्गिहियाणि अरिहंतचेईयाणि वंदित्तए वा नमंसित्त ए वा इत्यादिना जगवान् नप्रबाहुस्वामी नगवत्प्रतिकृतीनां बोटिकादि परिग्रहीतानां वंदनादिप्रतिषेध मनिदधीत॥न ह्यनायतनत्वं विना तत्प्रतिषधानिधानं शोनां बिनर्ति।तस्मा दस्त्यनायतनं सिद्धांतान्निहित मिति॥ अर्थः-केम जे अन्यदर्शनीए ग्रहण करेली जे अरिहंतनी प्रतिमा तेनुं वंदनादिक निषेध कहेवे करीने ते अनायतन चैत्यन पण श्रागमने विषे कहेवापणुं डे ए हेतु माटे ने जो एम न होय तो समकित अंगिकार करवाने समे श्रावकने 'नोकप्प' इत्यादि एटले अन्यदर्शनीए ग्रहण करेलां एवां जे अरिहंतनां चैत्य ते वं. दन करवां तथा नमस्कार करवां नथी कल्पतां इत्यादि वचने करीने नगवान् श्रीनप्रबाहु स्वामि बोटिकादिक अन्यदर्शनी तेमणे ग्रहण करेलां जे चैत्य तेमनुं वंदनादिक ते प्रत्ये निषेध केम कहेत नज कहेत. माटे जो अनायतन चैत्य नज होय तो ते चैत्यना वंदनादिकनो निषेध कर्यो ते न शोन्नत माटे अनायतन एटले अवंदनीक एवं चैत्य सिद्धांतमांज कहेवू . टीकाः-नुक्तेष्वेवांतावा नैतत्पृथगस्ती तिचेन्न तदन्नावात् तथाहि न ताव नित्यचैत्येऽस्यांत वःकृतकत्वेन तदनावानुपपत्तेः ॥ विमानजवनसनातनशिलोचयादिष्वेव
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy