________________
(३९).
-
अथ श्री संपट्टका
हीए. एम अन्निधान कोश तथा श्रागम ए बेनुं बचन छेम हेतु माटे लोकमां तथा लोकोत्तरमा सामान्यथी तथा विशेषथी आयतन सब्द देवमंदिरना अर्थने कहेनार .
टीकाः-अथ किं तदायतनं यत् ज्ञानादित्रयोपघातिमिमि'तत्वा दनायतनं जवतीत्याह॥जत्य साहम्मिया बहवे निन्नचित्ता श्रणारिया मूलगुणप्पमिसेवी श्रणाययणं तं वियाणादि ॥ सा. धर्मिका लिंगतः समान धर्माणो बहवो निन्नवृत्ता ब्रष्टाचारा . अनार्या मूलगुणप्रतिसे विनो निर्दयतया प्राणातिपातादि प्रसा का यत्र ते निवसंति तदनायतनं ॥
अर्थः-हवे ते अनायतन ते शुं तो तेनो विचार खखे ले जे झानादि त्रण, उपघातक ने ते अनायतन कहीए एम शाखमा कडुं ते वचन जे जे जगाए साधर्मिक एटले लिंगथी समान धर्मवाळा घणाक जुदां जुदां श्राचरण करता त्रष्टाचारीअनार्य लोक मूखगुणप्रतिसेवी एटले निर्दय पणे प्राणातिपात आदिकने विषे आसक्त लोको जे जगाए वसे ने ते अनायतन कहीए.
.
टीका:-तथा जत्थ सादम्मिया बड़वे निन्नचित्ता प्रणारिया ॥ नत्तरगुणपमिसेवी अणाययणं तं वियाणादि सुगमा ॥ नवरं उत्तर गुणप्रतिसे विनोऽशुद्धपिमादिग्राहिणः॥ तथा ॥जस्थ साइम्मिया बहवे जिन्नचित्ता श्रणारिया॥लिंगवेस पनि उन्ना अपाययणं तं वियाणाहि ॥ सुगमा ॥ नवरं लिंगवेषमा- .. श्रेण प्रतिबन्ना आच्छादिताः प्राकृत लोकः सुविहितेन्योऽलक्ष्यमाण विशेषा इतियावत् ॥ इति वामतः ॥ आत्यंतरतः पुन