________________
अथ श्री संघपट्टकः 8
अर्थः-वळी त्यां श्रावक लोकने तांबूल नक्षण नथी केम जे तेथी जगवंतनी श्राशातना थाय ए हेतु माटे तांबूल शब्दे करीने तंबोल पान इत्यादि गाथामां कहेलां जे पान तथा जोजन इत्यादिक पण उपलक्षणयी ग्रहण करवां. वळी गादी श्रादिक प्रासन पण को प्रकारनी शातनानुं कारण बे माटे तेनो निषेध पण उपलक्षणथी जाणवो. ए प्रकारनी जे श्राज्ञा ते विधि बे. श्रा जगाए ए श्राज्ञा कोई यतिनी निश्रा विना करेलुं जे विधिचैत्य एटले सिद्धांत मां कला विधि प्रमाणे निपजाव्युं जे विधिचैत्य तेने विषे पूर्वे कथं ते न होय एम संबंध बे.
( ४३२ )
टीका:- तथा इद नखलु नैव निषेधो निवारणं कस्यापि कंदनपूजनादावुत्सूत्र जाषिणां तद्भक्तानां चापिवंदनादिकं विदतां न निषेधः क्रियते ॥ श्रद्धाजंगमास्तर्यादिदोषा प्रसंगात् ॥ श्रुत विधिवदुमानी सिद्धांतक्रमादरवान् तुः पुनरर्थे सर्वोयतिः श्राद्धो वा यथाक्रमं व्याख्यानादौ चैत्यचिंतायां चाधिकारी योग्यः सिद्धांत विधिविधुरस्य साध्वादेर्व्याख्यानादौ नतत्राषिकार इत्यर्थः ॥ त्रिचतुरजनदृष्ट्या विधि परश्राद्धत्रय चतुष्टय दृशात्र चैत्यद्रव्य वृध्यादिकं चैत्यचिंतनं कार्यं विधेयं नत्वेकाकिना निस्पृढेणापि ॥ लोकापवादादिदोषापत्ते रिति प्रासं गिक वृतइयार्थः ॥
अर्थ:-वळी या जगाए नत्सूत्र जापकनुं वंदन पूजन दिने विषे कोने पण श्रमो निषेध नथी करता, ने वंदनादिकने करनार एवा जे ते उत्सूत्र जापकना जक्त लोको तेमने पण निषेध