________________
- अथ श्री संघपट्टकः --
( ३८५ )
टीका:- ननुकथमेतानि गरीयांसि धर्मकृत्या नि कुमता दि - लेशमात्रेणापि प्रतिरुध्यते ॥ नहिमृणालतंतुना दंतिनः प्रतिबहुं पार्यंत इत्याशंक्य विव हितार्थप्रसाधनानुगुणमुपमानमाद ॥ चरनोजनमिव स्निग्धमधुर सुस्वादजेमनमिव ॥ श्वेत्युपमानद्योतकमव्ययं ॥ विषलव निवेश तोगरलकणप्रक्षेपात् ॥
•
अर्थः- तर्ककरि समाधान थापे वे जे श्रा अतिश मोटा धर्म कृत्य जे जिनमंदिरादिक ते जे ते कुमतादिकना लेश मात्रे करीने पण केम प्रतिरोधने पामे एटले केम हितकारी थाय केम जे कमलना तांतणाव हाथी जे ते बांधवा न समर्थ थइए तेम लगार कुमता दिके करीने ए प्रकारनां मोटां धर्मकृत्य दोषरूप म या एवी आशंका करीने कद्देवानी इडा कर्यो एवो जे अर्थ तेनुं जे सिद्ध कर तेने अनुसरतो बे गुण जेनो एवं नृपमान कहे एटले तेनी उपमा दे बे जे श्रेष्ट भोजन एटले सुंदर मधुर सारूं स्वादिष्ट भोजन जेम फेरना लवनो प्रवेश थवाथी अहितकारी थाय म ए सर्व धर्मकृत्य ते कुमतादिना लवथकी अहितकारी घाय जगाए उपमा अलंकारने कहेनार इव श्रव्यय बे.
टीकाः - श्रयमर्थः ॥ इहशी हि विषकणस्यापि परिणामिकाशक्तिर्ययाद्यमपि बह्र पिनोजनं कृणादैव सकलमसौस्वात्मनावेनपरिणमयति सथा परिणमितंचत भुज्यमानमपायायजायते यथा तथा कुमता दिलेशस्यापि मिथ्यात्वरूपत्वादेवंविधम हिमायेन मदीयो पिजिनगृह विधानादि धर्मकर्म स्वस्वरूपतया जावयति ॥ तथाजावितं च तद्विधीयमानमपि संसाराय संपद्यत इति ॥
૩૯