________________
(१८७)
8. अथ श्री संघपट्टक
-
विधातव्यमित्याद्यनेककुग्राहान्यतमेन कुग्राहेनतन्मंदपरिणाम रूपतयावा तत्रस्नानादिकंरचयतःकुग्रहांशश्लेषः ॥
... अर्थः-वळी नगवंतनी प्रतिमाना स्नात्र विधिने विषे द. क्षिण आदिक देशमा रहेq एवो अमारो आम्नाय बे माटे तेजदिशमा रहीने अमारे स्नात्र करQ इत्यादिक अनेक प्रकारना कुग्राह एटले माग कदाग्रह तेमांथी हरेक को कुग्राह तेणे करीने अथवा तेना मंद परिणाम रुप कदाग्नहना अंशथी जिन मंदिरने विषे स्नात्र आदिक क्रियाने रचतो एवो जे पुरुष तेने कुग्रहना एटले.कदाग्रहना अंशनो प्रवेश थाय बे.
रीका:-तथा जाजस्सहिश् इत्याद्यागमार्थमन्यथा बुझा .. तदनुसारेण श्राकानां खस्य दिग्बंधाद्यन्यतमं प्रतीचतां कुबोध
लवानुषंगः॥ तथाऽनेकोत्सूत्रवादिन श्राचार्यादे जूंयस्याःकुदेशनायाःएकतरं किंचिउत्सूत्रपदंरात्रिनंद्यादिकं तत्रकारयतःश्राहस्य कुदेशनालेशप्रवेश इत्येवं सर्वत्रोक्तधर्मकर्मसु कुमताद्यनुवेधः स्वधियाऽन्यूहनीय इति ॥
अर्थवळी जे जेनी स्थिति इत्यादि आगमना अर्थने विपरीतपणे जाणीने तेने अनुसारे श्रावकने दिग्बंध एटले दिशन बांधवं इत्यादिक हरेक को अवळी समजण तेने ग्रहण करनारने कुबोधना लवमात्रनो प्रवेश थाय ने ए प्रकारे सर्व जगाए कह्यां एवां जे धर्मकर्म तेने विषे कुमतादिकनो प्रवेश जे ते पोतानी बुद्धिए करीते कल्पना करी लेवो.