SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ अथ श्री संघपट्टक - टीकाः – डुतं। अड्वा विगुरु समन्तदायगा ताप हारे सुस्सा | ताण निमुहगमां नत्थाणं न थिए सुच ॥ विस्सामाइसम्मं वियाणणुध्वयण मेव जंताणं ॥ संपारण मेयाणंस+ मिडिया विसुद्धा | नावाणुवत्तणं तद् सवपयत्तेण ताण काय व्र्व्वसम्मत्तदाय गाणं डुप्प मियारं जर्ज नयिं ॥ श्रुतपठनं सिद्धांताध्ययनं ॥ आदिग्रहणातदर्थश्रवणमननादिग्रहः ॥ एतच्च विवेकिना विशेषेण विधेयमेतत्पुरस्सरत्वात् सकलप्रागुक्त जिनगृहादि करण विधिप्रतिपत्तेः ॥ यदाह ॥ अन्नेसि पवित्तीए निंबधणं हो विहिसमारंजो सासुत्तान नज्जइ ता तं पढमं पढेयवं । सुत्ता श्रत्थे ज नवर होइ कायो ॥ इतो उन्नयविसुद्ध ति सूयगं केवलं सुतं त्ति ॥ अर्थः- सिद्धांतनुं वुं श्रादि शब्दथकी तेना अर्थ जा. वा तथा सांजळवं तथा मनन कर इत्यादिकनुं ग्रहण कर एटलां वानां विवेकी पुरुषाएं विशेषे करीने करवां केमजे ए प्रथम करे तोज • समस्त पूर्वेकयुं जे जिनगृह श्रादिकनुं करवुं तेनोज विधि तेनी सिद्धि थाप ए हेतु माटे ए वात शास्त्रमां कहीं वे जे. टीका :- एतदंतरेणसमस्तस्यापि क्रियाकलापस्यांधमूकसाम्यापत्तेः ॥ ततो गुरु नक्तिश्चेत्यादि द्वंद्वः ॥ वा समुच्चये ॥ चादृतंस बहुमानं नत्ववदेलया ॥ एतत्सकलं जिनगृहादिदाना दिगुरुक्त्याद्यनुष्टानं किमित्याह ॥ स्याद्भवेत् इह प्रवचने अन चिमतकारी तिसंबंधः । कस्मादतश्राह ॥ कु मतेत्यादि ॥ तत्र कुमतंपरतीर्थिकसमया निहितं क्रिया कदंब कंश्राऽचंद्रसूर्योपरागसंक्रां तिमाघमालाप्रपादानादि ॥
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy