________________
(३
)
8अथ श्री संघपट्टका
विहितं न केवलं मज्जन मित्यपि शब्दार्थः॥ न खा नैव जन यति संपादयति शिवफलं मुक्तिरुपं फलं ॥
अर्थः-हवे ते तपः शब्दनो अर्थ शास्त्रमा कह्यो ले जे जेणे करीने शरीरना सात धातु जे मीजो,हामकां, रुधिर, मांस, रस, मेद, वीर्य ए सर्व तपे लेने वळी अशुल कर्मने तपावे तेथी तप एवं नाम निरक्त कयुं ने एटले ए प्रकारनो तपशब्दनो अर्थ रुपिना वचनथी जाणवो.वळी चारित्र एटले सर्व विरतिरुपने दान एटखे पात्रने विषे न्यायव नपार्जन कर्यु जे जक्तपान तेनुं श्रापवू. श्रादि शब्दथी विनय तथा वीयावन इत्यादिकनुं ग्रहण करवं ते हेतु माटे तपश्च इत्यादि कंछ समास गर्मित बहुव्रीहि समास करवो, माटे एप्रकारजे जे अनुष्टान श्रादिक पण जिन मतथी विपरीत करेलुं होय ते पण ग्रहण कर केवळ स्नात्रज नहि एम अपि शब्दनो श्रर्थ डे माडे ते ते अनुष्टान मुक्ति रुपि फळने नथीज उत्पन्न कर.
टीकाः-अथ कस्मादेवमित्यत आह ॥ हीयस्मात् अवि. विविधिक्रमात् सिद्धांतानुक्ततमुक्तप्रकारेण जिनाज्ञापि जगवबासनोक्तानुष्टानमपि अशुनशुनाय अश्रेयः श्रेयसे ॥ इंबैकव. नावादत्रैकवचनं ॥ जायते संपद्यते ॥ यथासंख्येनात्रयोजना ॥ तेनायमर्थः ॥ किल जिन पूजातपःप्रनृति प्रवचनप्रसिद्ध जि. नाज्ञा॥नगवता निश्रेयस साधनत्वेन ज्ञापितत्वात्। तथाच तदप्यविधिक्रमण कालेसुश्लूएणमित्याद्युक्तविधिपर्ययेण क्रियमाणमशुजाय नवति ॥ विधिक्रमेणतु संध्यात्रयाराधनशुचिजूत