SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ वय श्री संघषका . (११) - ॥ मूल काव्यम्॥ जिनमतविमुखविदितमदिताय न मज्जन मेव केवलं । किंतु तपश्चरित्रदानाद्यपि जनयति न खलु शिवफलं॥ अविधिविधिक्रमा जिनाझापियशुनशुलाय जायते। किंपुनरितिविम्बनैवादितहेतु न प्रतायते ॥१॥ टीका:-जिनमतविमुखविहितं लगवदागमवैपरीत्य निर्मितं मज्जनमेव स्नपनमेव केवलमेकं श्रहिताय संसाराय न जवति स्नानमेवैकमविधिविहितं संसारकारणमितिनास्ति किंतु किंतर्हि तप्यते धातवोशुज कमाणिवानेनेतितपोनशानादि। . अर्थ:-नगवानना श्रागमथी विपरीत कयु जे स्नान तेज केवल कहेतां एक संसारजणी थाय ने एम नथी, शुं त्यारे तो बीजुं .पण ए प्रकारे जे जे तप जेणे करीने शरीरना धातु तथा श्रशुज कर्म तपावीए ते तप कहीए.अशनादिक ते पण आगम विरुष्क करे तो संसारने अर्थ थाय . टीका:-यमुक्तं ॥ मज्जास्थिरुधिरपलरसमेदाशुकायने न तप्यते ॥ कर्माणि चा शुजानी त्यतस्तपो नाम नैरुक्तं। तथा . चारित्रं सर्वविरतिः दानं पात्रे ऽन्यायार्जितशुलनकादिवित्तरणं ॥ आदिशब्दाधिनयवयावृत्या दिग्रहः ॥ ततस्तपश्चेत्यादि मंगों बहुब्रीहि ॥ ततथैवमानप्यनुष्टानं जिनमतवेपरीत्य
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy