________________
वय श्री संघषका
.
(११)
-
॥ मूल काव्यम्॥ जिनमतविमुखविदितमदिताय न मज्जन मेव केवलं । किंतु तपश्चरित्रदानाद्यपि जनयति न खलु शिवफलं॥
अविधिविधिक्रमा जिनाझापियशुनशुलाय जायते। किंपुनरितिविम्बनैवादितहेतु न प्रतायते ॥१॥
टीका:-जिनमतविमुखविहितं लगवदागमवैपरीत्य निर्मितं मज्जनमेव स्नपनमेव केवलमेकं श्रहिताय संसाराय न जवति स्नानमेवैकमविधिविहितं संसारकारणमितिनास्ति किंतु किंतर्हि तप्यते धातवोशुज कमाणिवानेनेतितपोनशानादि।
. अर्थ:-नगवानना श्रागमथी विपरीत कयु जे स्नान तेज केवल कहेतां एक संसारजणी थाय ने एम नथी, शुं त्यारे तो बीजुं .पण ए प्रकारे जे जे तप जेणे करीने शरीरना धातु तथा श्रशुज कर्म तपावीए ते तप कहीए.अशनादिक ते पण आगम विरुष्क करे तो संसारने अर्थ थाय .
टीका:-यमुक्तं ॥ मज्जास्थिरुधिरपलरसमेदाशुकायने न तप्यते ॥ कर्माणि चा शुजानी त्यतस्तपो नाम नैरुक्तं। तथा . चारित्रं सर्वविरतिः दानं पात्रे ऽन्यायार्जितशुलनकादिवित्तरणं ॥ आदिशब्दाधिनयवयावृत्या दिग्रहः ॥ ततस्तपश्चेत्यादि मंगों बहुब्रीहि ॥ ततथैवमानप्यनुष्टानं जिनमतवेपरीत्य