________________
(३२)
8. अयं श्री संघपट्टक
॥ यमुक्तं ॥
आणाएञ्चिय चरणं,तब्नंगे जाण किं न लग्गं तिाश्राणं च अश्कतों कस्साएसा कुणइ सेसं ॥
अर्थः-सिद्धांतनुं जो प्रमाणपणुं अंगिकार न करो तो तेना कहेनार जगवंतनुं पण प्रमाणपणुं न श्वानो प्रसंग थशे. तेणे क. रीने जगवंत ने मूल ते जेनुं एवो जे तारो रजोहरणादि धारण करेलो वेष तेनो परित्याग करवानी प्राप्ति थशे. एटले जो नगवंतनुं सिद्धांत नथी मानतो तो जगवंतनो कहेलो रजोहरणादि वेष तेने मूकी दे. जे माटे ते वात शास्त्रमा कही जे जे लगवंतनी आज्ञा एज निश्चे चारित्र , माटे ते आझा जागे सते शुं न लाग्यु ! सर्वे लाग्युं.
... टीका:-तथाचायं सुखाशया नवत्कल्पितः पंथाः सक. खोपि विशरारुता मापयेते त्यहोलानमिबोनी व्याअपि. व्ययः संवृत्तः॥ यदपि,रुग्विणः कल्यतां यांतीत्या विश्लोकबलेन स्वप्रकल्पितक्रियायाः सुकुमाराया मोक्षांगत्वसमर्थनं तदप्य . सुंदरं ॥ यत एत छलोकार्थ एव मागमे विधीयते ॥ मन । एवि किरियाए कालेणारोगयं जह नवेंति ॥ तहचेव न निव्वाणं जीवा सिद्धंत किरियाए ति॥अत्रहि सिद्धांतक्रियायाएव चिरंतनमुनिक्रियापेक्षया कोमलाया अपि निर्वाणांगत्वं प्रतिपाः दितं नतु त्वदनिप्रेतोत्सूत्र क्रियाजासस्य ॥