SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ - अब श्री संघपटक . एने कार्य कहीए ने वळी सत्य ते संयम जाणवो. ते बेय जेम जेम स्थिर थाय तेम तेम कार्य करवू. जेणे करीने दोष जाय ने जेणे करीने पूर्वे करेलां कर्म खपाय ते ते मोदनो उपाय जाणवो. . टीका:-नयागमे सुखलिप्सया किंचित्सूत्रितं, किंतर्हि- . यावता विना संयमज्ञान दियात्रा नोत्सर्पति तावन्मात्रस्यैव . विहितनिवारणस्यनिवारितविधानस्य च नगवनिः पुष्टालंबनेन कादाचित्कतया तत्रानुज्ञानात् ॥ अर्थः-आगमने विषे सुखनी लालचे कांपण कर्जा नथी सारे शुं तो जेना विना संयम ज्ञानादियात्रा वृद्धि न पामे, तेटला विधिनो निषेध कह्यो ने निषेधनो विधि को ले नगवते पुष्टांलंबन जाणीने क्यारेक करवापणे तेनी आज्ञा आपी डे पण निरंतरपणे आपी नथी. टीका-एवंचकथं श्रुतस्याव्यवस्था ॥ नवन्मार्गस्यचोद्देशिकन्नोजनादेः सर्वस्यापि सार्वदिकतया निस्तूंशत्वेन केबल सुखानुनवोदेशेनैव प्रवृत्तेः॥ तथाच तस्य महासावद्यत्वेन ज्ञानादियात्राह्रयमाणत्वात् कथं प्रामाएयमित्यहो अकलितगुण. दोष विनागः स्वपदानुरागः खलानां यनगवन्मतस्याव्यवस्थापादनेन स्वमतस्योत्कर्षप्रर्दशनं । नहितेजसः सकाशातू कदाचित् तमसउत्कर्षसंन्नव इति ॥ अर्थः ने जो विधिनो निषेध, निषेधनों विधि निरंतरपणे
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy