SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 48 अथ श्री संघपटकं (१२) ॥मूल काव्यम् ॥ किं दिग्मोहमिताः किमंधबधिराःकि योगचूर्णीकृताः किं दैवोपहताःकिमंग गिताः किंवा ग्रहावेशिताः ॥ कृत्वा मूर्ध्निपदं श्रुतस्य यदमी दृष्टोरुदोषाअपि । व्यावृत्तिं कुपथा ज्जमा न दधते सूर्यति चैतत्कृते ॥१७॥ टीकाः-किंशब्दाः सर्वेपि विकल्पार्थाः ॥ किममी जमा दिग्मोहःकुतश्चिददृष्टादिनिमित्तात् प्रांच्यादिदिनु प्रतीच्यादि जमस्तमिताः प्राप्ताः ॥ श्रयमर्थः।यथा दिग्मूढाः प्राची प्रतीचीत्वेनाध्यवस्यंतो लोकेन युक्त्या ज्ञापिततत्वाश्रपि तदध्य वसायान निर्वर्तत एवमतेपि विदिसकुपथदोषाअपि कुतोपि हेतोस्ततोऽनिवर्तमानास्तत्साम्यात्तथोच्यते ॥ अर्थः- काव्यमां सर्वे पण किं शब्द ले ते विकल्प अथने कहेनारा ले तेथी या प्रकारे अर्थ थयो, जे श्रा श्रावक लोक जम पुरुषे एटले ते कोइक कारणथकी : दिग्मूढ थयो के शुं एटले कोश्क श्रदृष्टादि कारणथकी पूर्वादि दिशाओने विषे पश्चिम आदि दिशाओनी ब्रांति थाय तेने दिग्मूढ कहीए. ते दिग्मूढपणाने श्रा जम पुरुषो पाम्या डे के शुं ? तेनो प्रगट अर्थ आले जे जेम दिग्मूढ पुरुष पूर्व दिशाने पश्चिम दिशारुपे निश्चय करे ले. तेने बीजा लोक युक्तिए करीने यथार्थ समजावे ले तोपण ते पोताना खोटा निश्चयथकी पाडो निवृत्ति पामतो नथी. एम श्रा जक पुरुषो
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy