________________
(२९८ )
49 अथ श्री संघपट्टक
अर्थः- ते पूर्वे कला गुण सहित गुरु जन्मांतरमां संच करेला पुण्यवमे जो कदापि मळे तोपण पोताना आत्मानुं परिणामे हित करनार एवं सद्धर्म कर्मना अंगिकाररुपि पोताने हितकारी व स्तु तेने करवाने या पुरुष समर्थ थता नथी. शुभ गुरु मळ्या पटी पण ते पुरुष केम पोतानुं हित करवानणी प्रयत्न करता नथी तो त्यां कहे .
टीकाः - गच्छस्य स्ववंश्यान्युपेतयतिवर्गस्य स्थितिः युष्मत् कुलातोयं गच्ोऽतएनं विहाय युष्मानिनीन्यपार्श्वे देशना श्रवणसम्यक्तप्रतिपत्यादिकं विधेयमिति गृहिणः प्रतीत्य लिंगिकृता व्यवस्था तया व्याहता एवं विधशुनगुरुप्राप्तावपि निःसत्वतया किमेनां गच्छस्थिति चामो नवेती तिकर्त्तव्यतोद्धांतांतः करणाः एवं गच्छस्थिति व्याहताः तेषां स्व हितकरशासामर्थ्य मुपलभ्यतदुपचि किषुश्चेतः समुल्लसत्करुण || पारावारः प्रकरणकारः प्राह ।
4
अर्थ:- गनी जे स्थिति तेणे करीने ए पुरुष दणाया बे. ग ते शुं तो पोताना वंशमां थयेला जे पुरुषो तेमणे अंगिकार कर्यो एवो जे यतिनो समूह ते गन्न कहीए ने तेनी स्थिति जे म यदा एटले तमारा कुळना वृद्ध पुरुषोए या गहनो आदर कर्यो बे माटे ने मूकीने तमारे बीजानी पासे देशनानुं सांजळ तथा सम कितनुं अंगिकार कर इत्यादि कांइ पण न करवुं ए प्रकारे गृइथने श्रने लिंगधारीए करेली जे मर्यादा तेने गच्छ स्थिति कहीए. तेथे करीने इणायेला एटले व्याकुल थयेला पुरुषो शुभ
ए