________________
- अथ श्री संघपट्टकः --
( १९७ )
बे. जेम गामाना तुंबने लागेला वारा जमे बे तेम संसार चक्रमां प्राणी मेवे माटे बहुधा या काळम उत्सूत्रना भाषण करनार श्राचार्य घणा बे माटे जेवो सिद्धांतमां को बे तेवा लक्षणवाळो धर्माचार्य air atग्ये करीने पमाय बे.
टीका: - यक्तं ॥ यस्यानल्प विकल्पजल्पलही युग् युक्तयः सूक्तयः सज जर्जरयं ति संसदि मदं विस्फूर्जतां वादिनां ।। यश्चोत्सूत्रपदंन जातु दिशति व्याख्यासु सप्राप्यते सच्चारित्र प वित्रितः शुनगुरुः पुण्यैरगण्यैर को ॥
अर्थः-- जेनी वाणी : अनेक विकल्प सहित जे भाषण तेनी लहेरो एटले परंपरा ते सहित युक्तिन ते जेने विषे एवी बे. वळी जे गुरु समाने विषे प्रति शय दिदीप्यमान एवं वादी लोकना प्र बलमदने नाश करे बे ने जे गुरु व्याख्यान ते विषे क्यारेय पण उत्सूत्ररूपण नयी करता एवा सुंदर चारित्रवने पवित्र थयेला शुन गुरु ते जो गणित पुण्यनो उदय होय तो तेने मळे बे.
टीका:- प्राप्तः समासादित्तः सनदित्तगुणः गुरुगुरुः पुण्येन नवांतरसंतृत सुकृतेन चेत्यदि तथापि शुजगुरु प्राप्तावपि - कर्तुं विधातुं स्वहित मात्मनश्रायति सुखावहं कर्म सद्धर्मप्रतिपत्ति लक्षणं नालं न समर्थाः ॥ श्रमी पुण्य प्राप्त शुजगुरवो मर्त्याः ॥ श्रासादितसुगुरुवोपि ते किमिति न स्वहिताय यतंत इत्यत आह ॥