________________
( २१४ )
अथ श्री संघपट्टकः
ता, यवमत्रता न याति ॥ न हिलो केपि सत्पितृ विरुद्धमाचरतस्तदाज्ञामप्यकुर्वतः पुत्रस्यापि वस्तुतः पुत्रत्वं नाम ॥ तस्मातद्विनेयान्मासास्तेऽतस्तत्प्रणी तत्वेनोत्सूत्र त्वाङ्गवाजिनंदि बहुजनप्रवृतिविषयत्वेप्यऽनुश्रोत सद्धर्मत्वमेव ॥ अथ द्वितीयः तदेवमेतत् प्रतिश्रोत स अएव तुजगवत् प्रइस सिद्धांतो करवेन कतिपय महासत्वप्रवृतिगोचरत्वेपि सद्धर्मत्वात् ॥ श्रतोनुश्रोतसो व्यवढेदे न प्रतिश्रोतः संगृहीतुं स दिति विशेषणं विधीयमानं न विवादपदवीमधिरोहति ।
अर्थः- बीजो पक्ष पण अंगिकार करवा योग्य नथी केम जे गवंतनी खाज्ञाथी अत्यंत विरुद्ध एवो चैत्यवास यादिक स्थापवे करीने ले जगवंतनी कदर्थना करनारा एवा ते लिंगधारी खोने लगवंतनी आज्ञानुं करवाणुं कयांथी होय ने वळी भगवंतना शिष्यपशुं कयांथी होय. ते वात शास्त्रमां कही बे जे लोकने विषे परा सारा पिताए जे कहेलं तेथी विरुद्ध एटले नलद्धं श्राचरण करे तो एवो पुत्र एटले पितानी श्रज्ञाने अंशमात्र पण न करतो एवा पुपण वस्तुताए पुत्र नथीज. ते हेतु माटे ते जगवंतना शिष्य कदेवाय बे ते तो केवल आनास मात्र ब्रे माटे तेमनुं जे कहेतुं तेने उत्सूत्रपणुंढे ते हेतु माटे ' जवाजिनंदि ' एटले संसारमांज श्रानंद मानता घणा लोक तेमनी प्रवृत्ति ए मार्गमां वे तोपण अनुश्रोत मार्गनो त्याग करीने प्रतिश्रोत मार्गनुं ग्रहण करवाने सत् ए प्रकारनं धर्म शब्दने विशेषण आष्युं बे ते कांइ विवाद करवानुं ए स्थानक नथी.
टीकाः केषां प्रापा नृणां पुसां गुरुकर्म संचयवतां महाज्ञा