________________
( २९३ )
अथ श्री संघपट्टकः
शुं तेमने जगवंते पोते मुंड्या बे तेणे करीने शिष्यपणुं वे के तेमनी आज्ञा पालवे करीने शिष्यप बे.
टीका:- न तावदाद्य: ॥ जगवन्मुंगीकृतत्वेन तद्विनेयत्वे - जमाल्यादीनामपि तद्विनेयत्वप्राप्तेः ॥ श्रथ जमाख्यादीनां तद्विनेयत्वं सकलभूतलप्रतीतमशक्यापह्नवमिति चेन्न ॥ तेषां निहूनवत्वेन सिद्धांते तद्विनेयानासत्व प्रसाधनात् ॥
अर्थः- तेमां प्रथमनो पक्ष अंगिकार करवा योग्य नथी, केम जे जगवंते मुंरुन कर्यु तेथे करीने जो भगवंतना शिष्यपणं होय तोज माली आदिकने पण जगवंतना शिष्यपणानी प्राप्ति थशे ने वळी तुं कहीश के जमाली यादिकने जगवंतनुं शिष्यपणुं बे ते सकळ जगत्मां प्रसिद्ध बे ते तमारुं ढांक्युं ढंकाशे नहि तो एम तारे न कहेतुं . केम जे ते जमाली आदिकने तो निह्नवपणे सिद्धांतने विषे भगवंतना शिष्यपणानो खाजास मात्रज प्रतिपादन कर्यो ए हेतु माटे.
टीका:- नापिद्वितीयः || जगवदागमात्यंत विरुद्ध चैत्यवासादि प्रज्ञप्त्यतमेव कदर्थयतां कथंतेषां तदाज्ञाकारित्वं तथाच कथं नेियत्वं ॥
॥ तटुक्तं ॥
गंजीर मिणं बालातप्रत्तामोचित हकयत्थता ॥ तचैव यमशं