SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ (२१) - अथ श्री संघपट्टकः - .. . टीका:-अयंतु क्षमायंशेनापि त्यक्तः॥ तथा शीलं स्वन्नावः सवृत्तंच ॥ अन्वयश्च कुलं शीलंचान्वयश्चेति इंधः॥ ततश्चाज्ञातावविदितौशीलान्वयौ यस्य स तथा तं ॥ परी दतशीलकुलस्यहि प्रवज्यादानं शास्त्रेऽन्निहितं ॥ अविदितस्वनावोहिकषाय उष्टादिः क्वचिदपराधे गुर्वा दिनाशिक्षितस्तमपि जिघांसति ॥ अर्थः-ने आतो कमादि गुणना अंशे करीने पण रहित ने, वळी शीळ कहेतां स्वन्नाव तथा शील केहेतां स्वन्नाव तथा शील केहेतां सारु वृत्तांत तथा अन्वय कहेतां कुल ॥ शीलने अन्वय ए बे पदनो इंछ समास करवो त्यारपठी नथी जाण्युं शीलकुल ते जेनुं एवो शिष्य , शास्त्रने विषे कयु डे जे शोल कुलनी परीक्षा करीने गुर्वादिक अपराध थये सते शिदा देता रेते गुरुने पण मा. रवाने इच्छे माटे.... ... टीका-एवमझातवृत्तोपि तस्करादिः प्रवृजितस्तच्चीलत्वास्तैन्यादिकं कदाचिदाचरन् गच्छमपि तुलायामारोपयति॥ तथाऽ विदितकुलोदीक्षितः कथमपि कर्मोदयादीका जीहानिरंकु. शतया जहात्येव॥कुलीनस्तुकदाचिदकार्यचिकीर्षुरपि कौलिन्यसततगुरुशिक्षानिविभनिगमनियमो न करोत्येव. - अर्थः-ए प्रकारे नथी जाएयु वृत्तांत ते जेनुं एवा जे पुरुष ते पण कदापि चोर होय ने तसे दीक्षा लोधी होय त्यारे तेने चोरी करवानो स्खलाव होय ए हेतु माटे कदापि कोइक चोरी आदि के
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy