________________
-48अब श्री संघपटक
-
टीकाः यदपि रानवणीय इत्यागमबलने व्याल्यानादौर्सिहासनोपवेशनोपपादनं तदपि न सचेतसांचतेश्चमत्कारकरं। तथाहि ॥राजोपनीतसिंहासनोपविष्टा गणधरा व्याल्यांतीति किंरानोपनीतएव सिंहासनउपविष्टा अहोराजोपनीतेपि उपविष्टाश्त्यपि किमुउपविष्टा एव नतोपविष्टा अपीतिचत्वारः पक्राः कषायाइव जवदजिमतव्याघातददातत्तिष्टंते ॥
अर्थः-जे पण राउवणीय इत्यादिके श्रागम बले करीने व्या. ख्यानादिकने विषे सिंहासनने विषे बेसवानुं प्रतिपादन कर्यु ते पण पंमितना चितने चमत्कारनुं करनार एवं नथी. तेज कही देखामे जे जे राजाए प्राप्त कर्यु जे सिंहासन ते उपर बेग एवा जे गणधर ते व्याख्यान करे ने इत्यादि. ए जगाए तने पूीए जे शुं राजाए
आपेईं एवुज सिंहासन ते उपर बेठेला के अहो राजाए आपेला सिंहासनने विषे पण बेठेला ने बेगए जगाए जे अपिशब्द तेथी बीजा बे विकल्प जे शुं बेगज के बेग पण ए चार प्रकारना पक नुत्पन्न थया, ते जाणे तारा चार कषाय मूर्तिमान उत्पन्न थया होय ने शुं? एम तारा मतने नाश करवामां अतिशे माझा .
टीका:-तत्र यद्याद्यः पदस्तदागणधरन्याय नुसारेण न. वतामपि राजोपनीतसिंहासनस्थानामेव व्याख्याप्रसंमः ॥ अथ द्वितीयस्तदा राजोपनीते तदन्योपनीतेपीत्ययमर्थ स्तत्रापि विकल्प किं तदन्योपनीते राजव्यतिरिक्तजनोपनीतं
शाहोस्वोपनात।।