________________
(२१८ )
- अथ श्री संघपट्टकः
अर्थः- वे संजम यदि दोष देखावे करीने पलेवण न थाय एवां श्रासन तेनो द्वार प्रत्ये निषेध करता सता कहे बे..
॥ मूल काव्यम् ॥
नवति नियतमत्रा संयमः स्याविभूषा, नृपतिककुदमेत लोक दासश्च ोिः ॥ स्फुटतरइद संगः सात शीलत्वमुच्चै, रिति नखलु मुमुदोः संगतं गन्दिकादि
11 22 11
टीका:- नवति जायते नियतं सर्वदा छात्र गब्दिकाद्यासने Siयमो जीवरक्षाऽनावः ॥ गब्दिकादेर्नित्यस्यूतत्वादिना प्रत्युdauraara विवरादिना तदंतः प्रविष्टानां तदंतरेचोत्पन्नानां वा प्रसादीनां तत्रोपवेशनेन विनाशसंभवात् ॥ निकोरितिवृत्त मध्यस्थपदं सर्वत्र संबध्यते स्यात् भवेत् विभूषा शोना तत्रोपविष्टस्य जगतोप्युपरिवह मिति विभूषाकार्या निमानप्रवृत्तेर्विनूषा च यतीनामवश्यं वर्जनीया ॥
अर्थ:- गादी आदिक यासन राखे ते निश्चे निरंतर छा संजम थाय बे एटले जीव रक्षा थइ शकती नथी केम जे गादी श्रादिक जे आसन ते निरंतर शीवेलां वे ए हेतु माटे पमीले थादिक थइ शकतुं नथी माटे तेनां विश्रादि द्वारे करीने तेमां पेठा जे जीव तेमनुं तथा तेमां उत्पन्न थया जे त्रसादिक जीव तेमनुं ते