________________
( २५६)
अथ श्री संघपट्टकः
-
.
टीकाः-एवंचास्या गमस्य तात्पर्ये नास्माञ्चैत्यस्वीकारसिधिः॥ मार्गोच्छेदनयेन हि श्रावकानावे तञ्चैत्यसमारचनंप्रति सुविहितानां देवकुलिकप्रेरणं नतु यतीनां कृत्यमेतदित्यनिसंधातेन ॥ अत कथमयमागमश्चैत्य स्वीकारार्थतया यतीनां पयवस्येदिति ॥
अर्थः--माटे ए आगमनुं तात्पर्य विचारी जोतां ए थकी चैत्यनो अंगिकार करवो ए वात सिक थती नथी ने श्रावकनो अ. नाव ते मार्गोच्छेद थवाना जय थकी ते चैत्यनुं समारतुं कडं माटे सुविहित यतिनुं ए कृत्य ने एटले सर्वे सुविहितने ए करवा योग्य डे एवा अनुसंधाने करीने देवकुलिकने प्रेरणा करवी एवो ए थागमनो अन्निप्राय नथी. ए हेतु माटे यतिने चैत्यनोअंगिकार करवो. ए प्रकारे ए श्रागमनो नावार्थ केम सिझ थाय ? नज थाय.
. टीकाः-एवंच त्वमेव परिजावया मार्गानुसारिण्यामनीषया यन्मुनेर्देवाधिकारं चिंतयतःकथं माउपत्यमतिकुत्सितं न प्रस. ज्यतति ॥ लौकिकाअप्पाहुः ॥ यदीच्छन्नरकं गंतुं, सपुत्रपशुबांधवः ॥ देवेष्वधिकृतिकुर्यागोषुच ब्राह्मणेषुच॥ तथा ॥ नरकाय " मतिस्तेचेत्, पौरोहित्य समाचर ॥ वर्षयावकिमन्येन माउपत्यं दिनत्रयमिति ॥
अर्थः-वळी ए मार्गने अनुसरति बुड़िये तुं पण विचारी जो जे देवाधिकारनी चिंता करनार मुनिने मपतिपणुं केम अतिशय