SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ( २५६) अथ श्री संघपट्टकः - . टीकाः-एवंचास्या गमस्य तात्पर्ये नास्माञ्चैत्यस्वीकारसिधिः॥ मार्गोच्छेदनयेन हि श्रावकानावे तञ्चैत्यसमारचनंप्रति सुविहितानां देवकुलिकप्रेरणं नतु यतीनां कृत्यमेतदित्यनिसंधातेन ॥ अत कथमयमागमश्चैत्य स्वीकारार्थतया यतीनां पयवस्येदिति ॥ अर्थः--माटे ए आगमनुं तात्पर्य विचारी जोतां ए थकी चैत्यनो अंगिकार करवो ए वात सिक थती नथी ने श्रावकनो अ. नाव ते मार्गोच्छेद थवाना जय थकी ते चैत्यनुं समारतुं कडं माटे सुविहित यतिनुं ए कृत्य ने एटले सर्वे सुविहितने ए करवा योग्य डे एवा अनुसंधाने करीने देवकुलिकने प्रेरणा करवी एवो ए थागमनो अन्निप्राय नथी. ए हेतु माटे यतिने चैत्यनोअंगिकार करवो. ए प्रकारे ए श्रागमनो नावार्थ केम सिझ थाय ? नज थाय. . टीकाः-एवंच त्वमेव परिजावया मार्गानुसारिण्यामनीषया यन्मुनेर्देवाधिकारं चिंतयतःकथं माउपत्यमतिकुत्सितं न प्रस. ज्यतति ॥ लौकिकाअप्पाहुः ॥ यदीच्छन्नरकं गंतुं, सपुत्रपशुबांधवः ॥ देवेष्वधिकृतिकुर्यागोषुच ब्राह्मणेषुच॥ तथा ॥ नरकाय " मतिस्तेचेत्, पौरोहित्य समाचर ॥ वर्षयावकिमन्येन माउपत्यं दिनत्रयमिति ॥ अर्थः-वळी ए मार्गने अनुसरति बुड़िये तुं पण विचारी जो जे देवाधिकारनी चिंता करनार मुनिने मपतिपणुं केम अतिशय
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy