________________
(२३८)
अथ श्री संघपट्टकः
दान प्रक्तिनुं प्रतिपादन कर्यु, ते तो तेमना नृपकारनुं सहजपणुं नथी माटे धुंडे. पण तेनो अंगिकार करवा विषे नथी कां
टीका :- यदपि सम्यक्तदीक्षावसरे श्राद्धानां गुरोरात्मसर्वस्वसमर्पणेन परिग्रहसमर्थनं तदपि न शोजनं ॥ तथा हि ॥ • कोयं परिग्रहः ॥ किमुपास्योपासक संबंध, श्राहो प्रतिनियता जाव्यव्यवस्था विषयतया नियमनं ॥ तत्राद्यपक्षे सिद्धसाधनं ॥ एवं विधपरिग्रह विषयतायाः साधुश्राद्धानामस्माकमप्यनुमतत्वात् ॥
अर्थ:-वळी जे तमे समकित दीक्षाने अवसरे श्रावकने पोताना गुरुने सर्वस्व अर्पण कर तेथे करीने परिग्रह करवानुं प्रतिपादन कर्यु ते पण शोजतुं नथी, ते कही देखा बे ए परिग्रह ते कयो ? ॥ शुं उपास्य नृपासक संबंध रुपी बे, के नियम पूर्वक जे श्राव्यव्यवस्था बे तेथे करीने नियम करवो ए बे. तेमां प्रथमनो पक्ष जे उपास्य उपासक संबंध ते तो घटतो नथी; केम जे तेमां तो सिद्ध साधन दोष यावे के जेए प्रकारनो परिग्रह तो साधुने तथा श्रावकने तथा हमारे पण मान्य बे ए हेतु माटे ॥
टीकाः - श्रथ द्वितीयः ॥ तन्न ॥ श्राव्यव्यवस्थायाः प्रवित्र जिषूत्प्रत्र जितगृहि विषयतयै वागमेदर्शनात् ॥ तथाहि ॥ कल्पव्यवहारोक्तादि गव्यवस्थैव मुपलभ्यते ॥ यः प्रवित्र जिषु-सा- मायिका दिपाठप्रवृत्तः स त्रीणि वर्षाणि यावत् पूर्वाचार्यस्य स - म्यक्तदातुरेव जवति ॥