________________
1
अथ श्री संघपट्टकः
(२३९)
अर्थः-वळी बीजो श्रात्मा व्यवस्था रुपी पक्ष तेने विषे पण ते परिग्रह नथी केम जे आगमने विषे जेने प्रव्रज्या लेवानी इमा होय अथवा जेणे प्रवज्या लश्न त्याग करी बे एवा गृहस्थने विषेज थानाव्यव्यवस्थानुं देखवापणुं डे ए प्रव्रज्या लेवानी श्वा होय ते सामायीकादि पाउने विषे प्रवर्तेलो त्रण वरस सुधी प्रथमनोआचार्य जे समकितने पमामनार तेनोज होय.
टीकाःयक्तं ॥ सामाश्याश्या खलु, धम्मायरियस्स तिनि जा वासा ॥ नियमेण हो सेहोउक्वमन तवरिंजयणा ॥ यस्तु निङवादिर्तृत्वा पुन:प्रवित्र जिषति तस्य यदृच्छयादिक ॥ श्रत्यक्तसम्यक्तस्तूत्प्रवृज्ययःप्रव्रजति स त्रीणि वर्षाणि यावत् पूर्वाचार्यस्यैव ॥ यदाह ॥ परलिंगि निळाएवा, सम्मéसण जढे उ वसंते ॥ तदिवसमेव श्वा सम्मत्तजुए समा तिनि ॥
अर्थः-जे माटे शास्त्रमा का डे जे निवादिक थैने फरीथी प्रवज्या लेवानी इच्छा करे , तेने तो ज्या इच्छामां आवे त्यां रहे, ए दिश ने, ने जेणे समकितनो त्याग कयों नथी ने ते प्रव्रज्या ग्रहण करे तो ते त्रण वरस सुधी पूर्वाचार्यनोज एम जाणवू, जे माटे कडं डे जे.
टीकाः-उत्प्रवजितस्तु द्विधा सारुपी गुहस्थश्च ॥ तत्र सा रूपी रजोहरणवर्जसाधुवेषधार॥ सचयावजीवं पूर्वाचार्यस्यैव। तन्मुंमीकतान्यपि ॥यानिपुनस्तेन नमुंमीकृतानि केवलंबोधिता...