________________
अथ श्री संघपट्टकः
जलावनार हे ए हेतु माटे दोष वर्जित आहारने ग्रहण करवो तेनी पैठे ॥ जेम दोष वर्जित आहार ग्रहण करवामां निःसंगपणुं जणाय
म परघर निवास करवामां निःसंगपणं जणाय बे. माटे ए प्रकारे तिने चैत्यवासन त्याग करीने परघर निवास करवो. तेज प्रति शय कल्याणकारी बे, ए प्रमाणे बे काव्यनो जेगो अर्थ थयो || ||
(३१)
टीका: - सांप्रतं यथाक्रमं दीक्षाप्रातिकुल्यसावद्यत्वमाठ पत्यापत्तिदोषैरर्थादित्रयगोचरस्वीकारद्वारत्रयमेकवृत्तेन प्रत्यादि
विकुराह ॥
अर्थ:- हवे धन तथा सर्व आरंभ तथा चैत्यनो अंगिकार ए त्रणमां दीक्षानुं प्रतिकुळपणुं, तथा सावद्यपणुं तथा मठपतिपणु एत्रण दोष अनुक्रमे देखामी तेनुं खंमन करता सता एत्रण द्वा रने एक काव्ये करीने कहे बे.
॥ 11 भूल काव्यम् ॥
प्रव्रज्याप्रतिपथिनं ननु धनस्वीकारमाडु र्जिना. सर्वारं परिग्रदं त्वतिमदासावद्यमाचक्षते ॥ चैत्यस्वीकरणेतु गर्हिततमं स्यान्माठपत्यं यते, रित्येवं व्रतवैरिणीति ममता युक्ता न मुक्त्यर्थिनां ॥ १० ॥
टीकाः - नन्वित्यऽक्षमायां न कम्यते एतत् यदुत साधून