________________
-
अब श्री संघका
(२१९)
अर्थः॥ टीका ॥प्रमाणयुक्तपरगृहालाजेतु संकीर्णेपि तस्मिन् यतनया वसतां न दोषः॥
॥ यमुक्तं ॥
नस्थि उ पमाणजुत्ता, खुज्जुलियाएव संति जयणाएत्ति ॥ यदपि नच एका मूलगुणसुमित्यादिना तस्मात्परवसतिरसमीचीने संतेन जिनगृहवाससमर्थनं तदपि न शोनावहं ॥
___ अर्थः-शास्त्रमा कहेला प्रमाण युक्त्त एवं पण परघर न मळे ने संकीर्ण मले तो पण ते घरमां यतनाये करीने रहेनार साधुने दोष न थाय जे माटे शास्त्रमा कडं जे प्रमाणे जुक्त तुझ घरमां यतनाथी रहेनारने दोष न थाय वळी एका मूलगुणे सुं ए वचनथी श्रारंजीने तस्मात्परगृह वसति रसमीचीना ए वचन सुधी जिनघरमां निवास करवानुं जे समर्थन कर्यु तेपण शोन्नतु नथी.
टीका:-जिनगृहस्याधाकर्मरहितत्वेपि जवि न श्राहाकम्म मित्यादिना तदंतर्वासस्य मुनीनां जगवदाशातनाहेतु त्वेनोक्तत्वात् ॥ तस्याश्चापीयस्या अप्पनंतनवामयवृद्धिकारणत्वेनापथ्याशनतुल्यत्वात् ॥ तस्मात्कथंचिदाधाकर्मिक्यामपि तस्यां वस्तव्यं नतु जिनगृह इति स्थितं ॥
अर्थः चैत्यवास करवामां श्राधाकर्म रहितपणुं होय तो पण ॥ जइविन ॥ इत्यादि गाथा वचने करीने तेमा रहेनार मुनि