SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ( २१८) - अप श्री संघपट्टका टीका-नच वक्तव्यं गृहिग्रहाणां संकीर्णत्वाद्यतनाकरणेपि नोक्तदोषमोषक शक्यत इति प्रमाणयुक्तस्यैव गृहिमंदिरस्य प्रायेण यत्याश्रयणीयत्वेनानिधानात् ॥ तत्रंचोक्तदोषपरिहा. रस्य सुशकत्वात् ॥ श्रतएव गृहिणा सकलगृहसमर्पणेपि यतीनां तस्यान्यस्य वा दौर्मनस्य निरासाय मितावग्रहाध्यासनं सूत्रे प्रत्यपादि ॥ अर्थ:-वळी तमारे एम न कहेवू जे गृहस्थनां घर संकीर्ण होय माटे तेमां यतना करे तो पण पूर्वे कहेला दोषनो परिहार करवाने समर्थ न थवाय ॥ केम जे बहुधाए प्रमाणयुक्त एवंज गृहस्थy घर साधुने आश्रय करवा योग्य , एम शास्त्रमा कहेवापणुं माटे तेमां तमारा कहेला दोषनो परिहार सुखेथी थाय एवो ॥ एज कारण माटे गृहस्थ पोतानुं समस्त अर्पण करे तो पण यतिने परिमाण युक्त एवाज अवग्रहने विषे रहे, केम जे ते गृहस्थने अथवा बीजा कोश्ने ए स्थान संबंधी मनमां माटुंचितवन न थाय माटे ए प्रकारे सूत्रमा प्रतिपादन कर्यु बे. टीका-॥ यदुक्तं ॥ एवंझवि जं जोग्गं तदेयं जश्नणिका यन्नणि ॥ चुलीखट्टाय मम, सेसमणुन्नाय तुजा मए॥अणुणा एवि सबंमि, नग्गाहे घरसामिणो॥ तहाविसीम बिंदति, साह तप्पियकारिणो ॥ जाणच्या जायणधोवणठा, दुळाच्या अत्थण हेउयं च, मिउग्गहं चेव अणिहयंति, मासो व अनोवकरिनुमन्नति ॥ ....
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy