SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 4 अथ श्री संघपट्टकः । NAAM - तदपि पराकृतं ॥ तथाहि ॥ यदीयं परगृहवस व्रता यतीनां तत्किं सवर्दा उतस्विदिदानीमेव ॥ अर्थः-एणे करीने सर्व व्रतमां अपवाद रहित ब्रह्मवत ३. स्यादिथी आरंजीने ब्रह्मवतनी अगुप्ति थाय त्यां सुधी जे लिंगधारीये यतिने परघरमां निवास करवा विषे दूषण कह्यां हता ते सर्वेनुं खंगन कर्यु ते हवे कांइक देखामे . सुविहित लिंगधारीने पूछे जे, ते साधुने परघरमा रहेवा विषे दोष कह्यो ते शुं निरंतर सर्व कालमां के था कालमांज ए दोष लागे . टीकाः-॥ यद्याद्यः पदस्तदानीमुद्यानादिषु वसतां यतीनां कयंचिच्चौराद्युपजवात्कथं प्रतीकारः स्यात् ॥नच तदानीं कालसोस्थ्येन चौराद्यपसर्गानावाद्यानवासएव यतीनां श्रूयते न परगृहवास इतिवाच्यं ॥ तदानीमपि चौराद्यपध्वस्य बहुधा श्रवणात्॥तथा तदापि यतीनां परग्रहाश्रयणस्यागमेऽनिधानाच .. अर्थः-त्यारे तुं जो प्रथम पदनुं ग्रहण करीश जे सर्वकाले गृहस्थना घरमां निवास करतां दोष लागे ने तो कहीए जीए जे ते कालमां नद्यान आदिकने विषे निवास करनार यतिने कांपण कोश प्रकारे चौरादिकना उपप्रवथी गृहस्थना घरमा रहेवा रुपि उपाय थतो हशे ए वचन सांजळीने लिंगधारी बोल्यो जे ते काल तो घणो सारो हतो माटे चौरादिकनो नपसर्ग हतोज नहीं माटे साधुने नयानमा रहेवानुं शास्त्रमा संनळाय पण गृहस्थना घरमा रहेवार्नु संजलातु नथी त्यारे सुविहित वोल्या जे एम तारे न बोलq ते काले
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy