________________
(२१२)
-
अथ श्री संघपट्टकः
NAA
पण चौरादिकनो उपजव बहुधा शास्त्रमा संजळाय , वली ते काले पण यतिने परघरनो आश्रय करवानुं शास्त्रमा कडं डे ए हेतु माटे ॥
टीकाः-॥ यदाह ॥ बाहिरगामे वुत्था उज्जाणे गणवसहि पमिलेहा ॥ इहरान गहियजमा वसहीवाघायउड्डाहो ॥ सवेविय हिंमंता वसहिं मग्गंति जहन समुयाणं ॥ लढे संकलियनिवेयणं तु तत्थेवउ नियाहे॥
अर्थ:-श्रावी गयो .
टीकाः-॥ तथा वृषनकल्पनया स्थापिते ग्रामादौ यतीनां वसतिगवेषण चिंतायामुक्त यथा, नयराइएसु धिप्पर वसही पुत्वामुहं नविय वसई॥वासकमी निवि दीकय अग्गंमिकापयं ॥ सिंगरकौमे कलहोछाणं पुण नात्थ होइ चलणेसु॥अहि. ठाणे पुट्टरोगो,पुछमिय फेमणं जाण ॥मुहमूलं मिय चारंसिरेय क. कुहेय पूयसकारे ॥ खंधे पहीश्नरो पुठं मिय धाययो वसहो॥
अर्थः-अर्थ पाधरो .
टीकाः-नचैवं विधावसतिर्यामादिमध्यमंतरेण संभवति ॥ नद्यानवासएवच तदानी मनिमते प्रतिपदमुक्तन्यायेन प्रामायं. तर्वसतिनिरूपणानोपपद्येत॥ एवचं तदानीमपि परगृहवसतेर्यतीना जावान्नप्रथमपक्ष॥