SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ (२१० ) -18 अथ श्री संघपट्टकः 8 टीका:- नन्वेवं यतनावतां चैत्यवासे पि कोदोष इत्यतश्राह ॥ नतु ॥ तुदेऽवधारसेवा ॥ तेन नपुन नैववा मतइष्टः ॥ क्वापि द्देशादौ चैत्ये जनगृहे निवासो ॥ निवास इत्युन्नयत्रयोज्यते ॥ एतडुक्तं भवति ॥ यदिहि चैत्यवासो यतीनां क्व चिन्मतः स्यातदा स्त्रीसंसक्त्यादियुक्तइव गृहे वसतां तत्रापि कांचिद्यतनां ब्रूयान्नचैवं ॥ ततोऽवसीयते श्रागा रिधाम्न्येव संयतानां वासो, न चैत्य इति तस्मान्न सकर्णेन तत्र विद्वेषो विधेयइति स्थितं ॥ अर्थः- प्रतिवादिये तर्क कर्यो जे ए प्रकारनी यतनावालाने चैत्यवासमां पण शो दोष बे ? ते तर्कनुं समाधान कहे बे के कोई उद्देशादिकने विषे चैत्यमां साधुने निवास करवो अभिमतज नथी एटले कह्योज नथी. तु अव्यय नेदरूपी अर्थने विषे अथवा निश्चय रुपि अर्थ विषे माटे चैत्यवास मान्य नथीज एटलो अर्थ थयो निवास शब्दनी योजना वे पास करवी तेणे करीने या प्रकारे अर्थ थयो जे साधुने चैत्यमा निवास करवानुं को जगाए कझुंज नथी. साधुने गृहस्थना घरमांज निवास करवो एम कनुं वे जे जो कोइ जगाये साधुने चैत्यवास करवानुं कधुं होय तो जेम गृहस्थना घरमां निवास करनारे स्त्रीयादिकनो संबंध थाय त्यां यतना करवी कही बे तेम चैत्यवासमां पण कांइक यतना कहेत पण ते तो कही नथी. माटे एम निश्चय करीए बीए जे गृहस्थना घरमां निवास करनार मुनिने विषे द्वेष न करवो एटलुं सिद्धांत थयुं ॥ टीका :- एतेन सर्वत्रतेषु निरपवादे दीत्यादिना बंजवयस्त अगुती इत्याद्यंतेन यद्यतीनां परगृहवसतिदूषणं बनावे परे
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy