________________
(१८२)
अथ श्री संघपट्टकः
असंगत ने एटले खोटुं बे. केमजे सुखनी लोलुपताये शास्त्रनी - पेक्षा विना घणा लोकनी जे प्रवृत्ति, तेनुं पण प्रामाणिकपणुं नथी ने तेनुं जो प्रामाणिकपणुं कहीए तो मरीचि यादिक पुरुषोए कहेल. जे शास्त्र विरुद्ध प्रवृत्ति तेनुं प्रामाणिकपणुं थशे ए हेतु माटे
टीका :- सातसंपलं पटानांचेयं प्रकृता प्रवृत्तिः ॥ यदुक्तं ॥ श्रमांमे हि नामाइरियनवद्यायसाहुलिंगी हिं ॥ जिणघरमढावासो, पक प्पि सायसी लेहिं
अर्थः- शाता सुखमां लंपटी एवा पुरुषोनी प्रवृत्ति बे, जे माटे शास्त्रमां कर्तुं वे जे धमाधम एवाने केवल नामे करीनेज श्राचार्य नपाध्याय ने साधु प्रकारे कहे वाता ने शाता सुखना लोलुपी एवा लिंगधारी पुरुषोए जिनघरमां तथा मठमां निवास करवानो कलप्यो बे.
टीका :- यदपि विशेषदोषानु पलंजात् गीतार्थाचरितस्यास्या प्रामाण्यनिरसनं तदप्यसमीचीनं ॥ उत्सूत्राचरणाया विशेषदोषस्य प्रागेव दर्शितत्वात् ॥ गीतार्थाचरितत्वस्य च पार्श्वस्थादिनिराचरितत्वेनापास्तत्वात् ॥ तेषां बहूनामप्या चरणाया अशुद्धिकरत्वेनाप्रामाण्यांगीकारात् ॥ गीतार्थस्य चै कस्यापितस्याः प्रामाण्योपगमात् ॥
अर्थ:-वळी तें कह्युं जे विशेष दोष देखातो नथी माटे गी