________________
9. अथ श्री संघपट्टकः
-
(१७१)
टीकाः-तथाहि ॥ तैरेव जिनन्नवन निर्मापणं विधि पंचाशके श्राजस्य स्वाशयवृद्धि मधिकृत्योक्तं ॥ पिहिस्सं एत्य अहं, वंदणग निमित्त मागए साहू ॥ कयपुन्ने जगवते, गुणरयणनिही महासत्ते
अर्थः तेज कही देखामे ले जे ते हरिना सूरियेज जिननवननो नीपजाववानो विधिपंचाशक नामनो ग्रंथ कर्यो तेने विषेश्रावकने पोताना आशयनी वृझिनो अधिकार करीने कडं ले जे
टीका:-यदिह्ययं चैत्यवासमनिप्रेयात् तदा जिनजवन निमापयितुः श्रामस्याशयवृद्धिं निरूपयन् चैत्यवंदननिमित्त मा
गतान् साधूनहमत्र प्रेक्षिष्य इति नानिदधीत किं त्वत्र वसतः .. साधून प्रेक्षिष्य इति प्रतिपादयेनचैवमतो निश्चीयते नाय- .
मस्य चेतसि निविशत इति.
अर्थ:-जो था चैत्यवास करवो एवी रोये हरितप्रसूरिने वसन होत तो जिननवन निपजावनार श्रावकना आशयनी वृद्धिनुं निरुपण करता सता चैत्यवंदन निमित्त श्रावेला साधु तेमने हुँ श्रहीयां देखीश एम न कहेत ॥ त्यारे शुं कहेत जे अहिं चैत्यमां वसता जे साधु तेने देखीश एम प्रतिपादन करत. ते तो एम प्रतिपादन नथी कर्यु माटे निश्चय करीए बीए जे ए चैत्यमा रहेवार्नु ए हरितप्रसूरिना चित्तमांज न हतुं माटे ॥
टीका ननु कथमयं निश्चयोयावताऽस्यैव ग्रंथांतरेषु जि.