SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 9. अथ श्री संघपट्टकः - (१७१) टीकाः-तथाहि ॥ तैरेव जिनन्नवन निर्मापणं विधि पंचाशके श्राजस्य स्वाशयवृद्धि मधिकृत्योक्तं ॥ पिहिस्सं एत्य अहं, वंदणग निमित्त मागए साहू ॥ कयपुन्ने जगवते, गुणरयणनिही महासत्ते अर्थः तेज कही देखामे ले जे ते हरिना सूरियेज जिननवननो नीपजाववानो विधिपंचाशक नामनो ग्रंथ कर्यो तेने विषेश्रावकने पोताना आशयनी वृझिनो अधिकार करीने कडं ले जे टीका:-यदिह्ययं चैत्यवासमनिप्रेयात् तदा जिनजवन निमापयितुः श्रामस्याशयवृद्धिं निरूपयन् चैत्यवंदननिमित्त मा गतान् साधूनहमत्र प्रेक्षिष्य इति नानिदधीत किं त्वत्र वसतः .. साधून प्रेक्षिष्य इति प्रतिपादयेनचैवमतो निश्चीयते नाय- . मस्य चेतसि निविशत इति. अर्थ:-जो था चैत्यवास करवो एवी रोये हरितप्रसूरिने वसन होत तो जिननवन निपजावनार श्रावकना आशयनी वृद्धिनुं निरुपण करता सता चैत्यवंदन निमित्त श्रावेला साधु तेमने हुँ श्रहीयां देखीश एम न कहेत ॥ त्यारे शुं कहेत जे अहिं चैत्यमां वसता जे साधु तेने देखीश एम प्रतिपादन करत. ते तो एम प्रतिपादन नथी कर्यु माटे निश्चय करीए बीए जे ए चैत्यमा रहेवार्नु ए हरितप्रसूरिना चित्तमांज न हतुं माटे ॥ टीका ननु कथमयं निश्चयोयावताऽस्यैव ग्रंथांतरेषु जि.
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy