________________
*(१६२)
,
. अथ श्री संघपट्टकः
-
चेतसा जातमत्सरेण तत:समागत्य व्याख्याणे श्रीपुर्बलिका पुष्पमित्रेण साई प्रारब्धे विवादे ततोयुक्तिसिद्धांतान्यां प्रतिपाद्यमानेनापि मिथ्यानिनिवेशात्तद्वचन मनन्युपगच्छता संघोद्घाटना निन्हवत्वं प्रतिपेदे इत्यनिहित मावश्यके ॥
अर्थः-जे च्छवाससएही इत्यादि हितोपदेशकनुं वचन तें बढुं ते तो नंगवंतनां कहेलां जे श्रागम तेने विषे क्यांश पण देखातुं नथी ने मूल आगमथी ए वचन विरुफ ने एटले मूल आगमनी साथे ए वचन मलतं नथी श्रावतुं ते कही देखामे ठे आर्य रक्षित श्राचार्य स्वर्गमां गया पहेबुंज प्रतिवादिनुं निराकरण करवानी श्छाये मथुरांपुरीमा मोकल्यो जे गोष्टामाहिल तेणे लोकनी परंपराये गुरूस्वर्गमां गया अने दुर्बलिका पुष्प मित्रने सूरिपदनी प्रतिष्टा आपी ए वात सांजळी गर्वे करीने नन्मत्त जेनुं चित्त ले ने थयो ने अहंकार जेने एवो ते गोष्टामाहिल त्यांथी थावीने व्याख्यानने अवसरे श्री दुर्वलिका पुष्पमित्रनी साथे विवाद श्रारंज्यो त्यार पठी युक्तिथी तथा सिद्धांतथी घणुं समजाव्यो पण मिथ्याबना अन्तिनिवेश थकी ते दुर्वलिका पुष्प मित्र श्राचार्य वचन थंगीकार न करतां एवो ते गोष्टामाहिल संघनो नमाह करवाथी निन्दवपणाने पाम्यो एम आवश्यकजीमां कडं बे.
.टीकाः-तथाहि कार्यमत्र ज्ञानादिकं ॥ कऊंनाणाय मितिवचनात् ॥ तस्य च लेशेनाप्यत्रानुत्सर्पणात् ॥ गीतार्थाचरितत्वस्य कालमानविरोधेना पास्तत्वात् ॥ देवप्रव्योपजोगाशातनादि निश्च महादोषत्वेनास्य ॥ स्तोकापरायस्वानुपपत्तेः॥