SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ (१५६) . अथ श्री संघपट्टकः - ये नीपजाव्यु ते निश्राकृत कहीए एम निश्नाकृत शब्दनो अर्थ बे. टीकाः कथमयमों निश्राकृतशब्दस्य निर्णीतइतिचेत् ॥ नसन्नाविय तत्थेव ती चेइवंदगाजेसि निस्साइ तंजवणं सजाईहियकारिय मितिवृक्षसंप्रदायात्, श्रयमपि कुत इति चेत् ॥हाइमगओसरण मंगवा संजयहदेसेवाति कल्पनाष्यवचनात् ॥ ..... अर्थः-लिंग धारी पूजे जे जे एवो निश्राकृत शब्दना अर्थ एम कीये प्रकारे निर्णय को एटले एवा अर्थ क्याथी लाव्या त्यारे सुविहित उत्तर आपे जे जे जो तुं एम कहे तो होय तो पास था उसना चैत्यवंदन करवा आवे ने जेमनी निश्राए श्रावकादिके जे चैत्य निपजाव्यु डे त्यां ए प्रकारना बृद्धसंप्रदायथी निश्चय करीए ऐ त्यारे लिंग धारी.पु जे जे ए प्रकारनो वृक्षसंप्रदाय पण क्यांथी आव्यो ! त्यारे सुविहित नत्तर आपे ले जे कल्पनाज्यमांथी, ते नाष्यनुं वचन ए प्रकारे कल्पनाष्यना वचनथी एवो निर्णय करीए बीए. टीका-अब्रह्मवसन्नादय स्तत्रैव निश्राकते चैत्ये वंदनाय गचंतीत्युक्तं ॥ अन्यत्रवसतां च तेषां तत्रागमनं संनवेत् ॥ य. दिच ते तत्रैव वसेयुस्तदायत्यर्थं बहिर्मळपकरणं वंदनायागमनं चं तेषां तत्र नोपपद्येत॥ नहि तत्रैव वसतां तदर्थ मंमपविधानं ततएव वा तत्रागमनं नाम ॥ तस्मादेवमागमवचनेन निश्राकृत शब्दार्थालोचना न श्रुते निश्राकृतव्यपदेशेन यतीनां चैत्यबाससिकिः॥
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy