________________
(१५४)
8. अथ श्री संघपट्टकः
-
टीकाः-इत्यबुध्वैवागमार्थ यत्रतत्र युंजानस्य कस्ते प्रतिमहति ॥ तदेवं व्यवस्थितमेतत्, लगवदाशातनातस्त्रासो महामुनीनामिति ॥ ए तेनाधुनिकमुनीनां चैत्यवासमंतरणोद्यानवासो वा स्यादित्यादि कथमुद्यानवासोऽधुनातनयतीनां कपमानःशोनेतेत्यंतं यदुक्तं परेण तत्र संप्रतिपत्तिरुत्तरं ॥
- अर्थः-ए प्रकारे आगमनो अर्थ जाण्याविना जेम तेम आगमना अर्थने जोमतो एवो जे तुं, तेने निवारण करवा कोण समर्थ बे, माटे ए प्रकारे स्थापन थयुं जे जगवतनी आशातना थाय तेथी महामुनिने चैत्यवास करवामां त्रास नपजे डे एणे करीने लिंगधारीए जे का तुं जे आ कालना मुनिने चैत्यवास विना उद्यानवास थशे इत्या दिथी ते यतिने आ कालमां नद्यानवास केम शाने त्यां सुधी तेने विषे उपन्यास पूर्वक नत्तर ए .
टीकाः-यथोक्तोदयानानावेन तस्करादिनयेन च संप्रत्युद्यानवासनिषेधस्यास्मानिरप्युपगमातू ॥ ततश्चैत्यं मुनीना मुपनोगयोग्य, आधाकर्मदोषरहितत्वादितिहेतु रुक्तन्योयन मु. नीनां चैत्योपत्नोगयोग्यताया देवव्योपजोगादिदोषे रागमेन बाधित्वात् कालात्ययापदिष्टः॥
. अर्थः-जे शास्त्रमा जेवू नद्यान कह्यु डे, तेवू था कालमा मळतुं नथी. ने चोर आदिकना नय करीने या कालमां उद्यान वासनो जे निषेध कर्यो ते पण अमारे मान्य ले. वली सिंगधारीए का हतुं जे तेज कारण मादे मुनिने चैत्यवास करवा योग्य वे.