SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ - अथ श्री संघपट्टकः : - टीका:-इत्यादौ पूर्वपदे परेण कृतेप्राचार्येण प्रसंगाच्चतुर्विधेपि चैत्ये यतीनां कल्पाकल्पयोः समाधिरनिहितः, यथा, साहम्मियाण अहा चविहे लिंगठजह कुमंबी ॥ मंगलसासय आत्तीए जं कयं तत्थ आएसो ॥ अर्थः-इत्यादि पूर्वपद बीजाए को त्यारे आचार्य प्रसंगथी चार प्रकारना चैत्यने विषे पण साधुने आ कल्पवा योग्य ने आ कल्पवा योग्य नथी एवा प्रकारनुं समाधान कर्यु ॥ ते गाथा ।। टीकाः अत्रहि प्रथमा. लिंगवचन नेदेन चतुर्विधस्य साधर्मिकस्य मध्यात् कुटुंबिनो वारत्तकादेराय यत्कृतं चैत्यादि तत्र यतीनामवस्थानादिकं कल्पतइत्युक्तं ॥ द्वितीयाःतु मंग- . लादि चैत्यमध्याद् नक्तिकृतेऽयमा देशोव्यवस्थारूपः प्रतिपादितस्तमाद ॥ अर्थः-टीकाकार ते गाथानो अर्थ कहे जे जे आ गाथाना प्रथम अर्डने विष लिंग वचनना नेदे करीने चार प्रकारना साधमिकनी मध्ये कुटुंबी जेवारत्तकमुनि इत्यादिकने अर्थे जे चैत्यादिक कयु होय तेमां साधुने रदेवा, कल्पे जे एम कडं अने गाथाना बीजा अईने विषे तो मंगलादिक चैत्यनी मध्ये नक्तिये कयें जे चैत्य तेने विषे आ आदेश जे ते व्यवस्थारूप प्रतिपादन कर्यो । तेने कहे ॥ टीका:- जवि न आहाकम्म, जत्तिकयं तहवि वाियं तेहिं॥ जत्ती खलु होइ कया जिणाण लोएवि दिइंतो॥बंधित्ता ।
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy