________________
AAN
im) - अथ श्री संघपट्टका -
टीका-अस्यार्थः, यद्याशातनादोषाच्चैत्यावस्थानं यतीनां म संगडते तदा तीर्थंकृतां सुरैर्याावर्षणादिका गंधोदकसेवन समवसरणरचनप्रमुखा प्राभृतिका पूजोपचाररूपा कृता, तब समवसरणे श्रमणानां कथं केन प्रकारेणाऽवस्थानं नणितमिति
अर्थः-ए शास्त्रनां वचन कह्यां तेनो अर्थ टीकाकार कहे हे प्रथम पूर्वपक्ष करीने नत्तर कहेशे जे जो आशातनाना दोषयी यतिने चैत्यमां निवास करवो नथी संजवतो तो तीर्थकरनी देवतावेजे पुष्पवृष्टि, सुगंधीमान जलनुं सिंचवं, समवसरणनी रचना श्यादि जेट सामग्री पूजाना उपचार रुप करी ते समोसरणने विषे सा. धुने कीये प्रकारे रहेवार्नु कयु .
टीका:-अत्रैव परःस्वपक्षसिझये प्रसंगमाह ॥जश्सममाण न कप्पक्ष एवं एगाणिया जिणवरिंदा ॥ कप्पइय गइम जे सिकाययाणे तयविरुधं ॥ अत्राहि यथा जिनानामेका कित्यप्रसंगेनाऽनाहार्यप्रातिहार्यप्रतिसमवसरणनुवि यती नामवस्थानं कल्पते एवं चैत्यायतनेपि न विरुध्यते ॥
अर्थः-या जगाये जेम साधु विना जिन- एकाकीपणुं थवाना प्रसंगे करीने क्यारे पण प्रातिहार्य विनानुंसमवसरण होय नहीं माटे निश्चे प्रातिहार्य सहित जे समवसरणनी पृथ्वी तेने वित्रे साधने रहे कल्पे ने तेमज चैत्यमां पण साधुने निवास करवो तेनं का विरोध नथी.