________________
(१२४)
8. अथ श्री संघपट्टका
-
अर्थः-निश्रादिकने विषे घृतादि ग्रहण करनार यतिने पण रसलोनिपणुं थवादिक दोष ने तेणे करीने सिद्धांतमा निषेध कर्यु डे तेनो करनार ए थयो माटे असंजतिपणुं प्राप्त थयुं माटे ए बेनो सरखो दोष थयो एटले सदावर्त्तनुं लेवूने निश्रा करेलु से, ए बे असंजतिने माटे ए बेनुं जैनमतने विषे साधुने लेवानो निषेध ए हेतु माटे, ने श्रावकने पण घृतादि संग्रहनो ने तेनो वेपार करवानो आगममा निषेध डे माटे यतिने अर्थे घृतादिनो संग्रह करवो ते केम शोने.
टीकाः-इदानी गृहिगृहेष्वलानेन घृतादिनिश्रां विनायतीनां शरीरधरणस्याप्यालंबनमात्रत्वात् ॥ श्रमानुगृहेष्वधुनापि यथेछ शुद्धघृतादिप्राप्तेः॥पुर्निवाद्यपेक्षयातु कदाचिदलानेप्यूनोदर तायास्तपस्त्वेनोपकारित्वातू॥यदुक्तालन्यते लन्यते साधु, साधु चैव न लभ्यते अलब्धे तपसो वृद्धिलब्धे देहस्य धारणातदहो मूढा आलंबनानासेनाद्यूनतामेव पुरस्कुर्वाणाः सर्वथायतिक्रिया मुत्सृजंतोनसांते ॥
अर्थः-वळी या काळमां गृहस्थना घरने विष घृतादिन मळे माटे घृतादि निश्रा विना यतिने शरीर-धारण थश् शकतुं नथी एम जे कहो बो ते पण आलंबन मात्र ने एटले श्रोटु देखामवानुं डे कहेवा मात्र केम जे श्रधातु गृहस्थना घरमा श्राज पण पोतानी श्वा प्रमाणे शुद्ध घृतादिकनी प्राप्ति थाय ए हेतु माटे, उकालादिकनी अपेक्षाये तो क्यारेक न्यून लान थये बते उणोदरपणाने पण तपपणुं ने ए हेतु माटे उपकारी हे ते शास्त्रमा कथु ने