________________
* अथ श्री संघपट्टकः
( ११९ )
जे ते तेनुं दुष्टपणं वीचारीन तीर्थनो नच्छेद न थाय माटे एक शिष्यने बीजी जग्याए मोकलीने परिवार सहीत शास्त्र विधिये करीने अनशननो अंगिकार करता हवा.
टीका:-यदिही दानी माधाकर्मजोजनं यतीनां यावज्जीव तया विधेयंस्यात्तदा कथं तादृशाः प्रवचनधुरंधरा विद्यापिंग दोष जिया तादृशं महासाहसं कुर्व्वीरन् ॥ तस्य ततो न्यूनदोषत्वात् ॥ कालस्य च तदानीमपि दुषमात्वात्.
अर्थ :- जो यतिने आधाकर्म भोजन जावज्जीव करवा योग्य होत तो तेवा महान पुरुष प्रवचनना धुरंधर ते विद्यापिंगना दोषजये करीने ते प्रकारनं एटले अनशनरुपी मोटु साहस कर्म करे !!! नज करे. केम जे ते विद्यापिंगनो धाकर्मि जोजनथी न्यून दोष बे ए देतु माटे. ने ते वखत काल पण दुखमा हतो ए हेतु माटेटीका:-न च का शक्तिरस्माकं मंदसत्वानां तच्चरितमनुविधातुं न हि गजानामुदर्यं ते यो वटकाष्टम शितं पचतीत्यस्माकमप्यु. दर्येण तेजसा तथा जाव्यमितिवक्तव्यं ॥ यतो न हि तच्चरितकीर्त्तनेन वयं तच्चरितमनुविधापयितुं जवद्भिर्व्यवसिताः किंतु कालानुसारेणाऽद्यापि तादृशेषु दानकुलेषु सत्सु प्रासुकैषणीयेनापि प्रायेण वृत्तौ संभवत्यां किमित्याग्रहेण संवादिकमेवादी. यते वङ्गिः ॥
अर्थ:-एवी रीते सुविहितनां वचन सांजळीने लिंगधारी बोल्या जे मंद सत्ववाळा एटले निर्बळ ते अमारी एवी शक्ति क्यांथी होय जे महंत पुरुषना आचरणने अनुसरीए, केम जे हाथी नो