________________
( ११८ )
7 अथ श्री संघपटकः 8
टीकाः - यथोक्तं ॥ सामान्न विही जणीओ, नस्सग्गो तव्विसेसि इयरो ॥ ॥ पाणिवहाइ निवत्ती तिविद्धं तिविद्वेष जाजी - वं ॥ पुढवाइस सेवा, नष्पन्ने, कारणं मि जयणाए ॥ मिगर हियस्स हियस्सव, श्रववाओ होइ नायव्वो.
अर्थ :- सामान्य विधि ते उत्सर्ग बे, अने विशेष विधि ते अपवाद बे, त्यां यावज्जीव त्रिविधे प्राणिवध न करवो ए उत्सर्गवे अने कारण उपजतां यतनाथी पृथ्व्यादिकनी आसेवना निदंजी पुरुष करे तो ते अपवाद बे.
टीका: -- श्रत एव युगप्रधानैरनेका तिशय निधानैरपि श्री वैरस्वामी पादै महादुर्निदेण हेतुना विद्यापिंगमुपभुज्या पि तस्य चाधाकर्म भोजनन्यून दोषस्यापि | पिंक असो तो प्रचरिती इत्यसंस नत्थि । चारितंमि असने सव्वा दिरका निरत्थिया || इति वचनादू दुष्टतां पर्यालोचयद् निस्तीर्थाव्यवचित्तये शिष्यमेकमन्यत्र प्रेष्य सपरिवारैः प्रवचन विधिनाऽनशनं प्रतिपेदे ॥
अर्थः- एज कारण माटे युगप्रधान एवा ने अनेक अतिश यनाजंकार एवा श्री वैरस्वामीए ज्यारे महा दुकाली पमी त्यारे शुद्ध जोजननी प्राप्ति न थइ ए हेतु माटे श्रधाकर्म भोजनथी न्यून दोष युक्त एवो विद्यापिंक तेनुं जोजन कर्यु; तोपण शास्त्रमां कडुंबे जे, अशनादिक आहार प्रत्ये अणशोधतो चारित्री कहीए मां संदाय नथी, चारित्रने अजावे सर्व दिवा निरर्थक ले. ए वचनथी ते नोजनना दुष्टपणानी आलोचना करता वैरस्वामी