________________
अथ श्री संघपटक
NWAR
करवामां शो दोष दे त्यां सुधी ते सर्व खंडन कर्युः
टीका:-तथाहि ॥ यदिदानींतनकालापेक्षया यतीनामाधा कर्मजोजन मिष्यते नवन्निस्तत्किं यावज्जीवतया श्राहो स्विकादाचित्कतया ॥यद्याद्यः कल्पः सोऽनुचितः॥ श्राधाकर्मनोजनस्य यावजीवतयाशास्त्रेऽननिधानात् ॥ . अर्थः-लिंगधारी प्रत्ये सुविहित पुढे जे तुं आ कासनी अपेक्षाये यतिने आधाकर्म नोजन श्च्छे बे,ते तुं जावज्जीव आधाकर्म नोजन कर, एम कहे जे के क्यारेक करवू एम कहुं हुं॥ जो श्रादि पर जे जावज्जीव करवं ते श्च्छतो हुँ तो ते अघटीत . केम जे
आधाकर्म नोजननुं जावज्जीव करवापणुं शास्त्रमा कोश्जगाए कयु नथी; ए हेतु माटे.
टीकाः-तस्यापवादेनैव तत्र प्रतिपादनात् ॥ तस्यच कादाचित्कत्वात् ॥ पुष्टालंबनेन कदाचिदित्यकृत्यवस्तु सेवन पवादः न चासौ सार्वदिकः ॥ तत्त्वे नत्सर्गत्वापत्तेः॥
अर्थः ते श्राधाकर्म जोजनशास्त्रने विषे श्रपवादे करीनेज प्रतिपादन कयु ए हेतु माटे, ने ते अपवादन पण क्यारेक आचरवापणुं ने ए हेतु माटे, केम जे अपवाद-लक्षण ए जेधुष्ट श्रालंबने करीने क्यारेक न सेववा योग्य एवी वस्तु, जे सेवन तेने अपवाद कहीए.ने ए अपवाद सर्व जगाए लेवातो नथी.ने जोसर्व जगाए अपवाद लेवातो होय तो एने 'उत्सर्गगुणानी प्राप्ति थाय ए हेतु माटे ॥
.
.