SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ( ११४ ) अथ श्री संघपट्टकः जननी अत्यंत त्याग कराववानी इष्ठाए ते औौदेशिक जोजनने घटे तेवी तेनी उपमा देखामी बे ते उपमा विशेषणे करी ने कही देखाने बेजे, गायनुं जे मांस ते सरखं ए भोजन बे आदि शब्दथी वांति तथा विष्ठा तथा मदिरा तेनी संघाथे वे सदृशपशुं जेनुं एटले ते वस्तुना जेवुं ए जोजन पोताना ग्रंथाने विषे कयुं बे. टीकाः - यथा हि गोमांसनणं लोके धर्मविरुद्धत्वेन महापापहेतुत्वादत्यंतनिंदितत्वाच्च विवेकिनां सर्वथा हेयं । तथा श्रा धाकमपि ॥ एवं वांतादिष्वपि यथासंभवं योज्यं ॥ यथोतं ॥ तुच्चारसुरागो मंससममिमंति तेष तज्जुत्तं ॥ पतंपि कयति कप्पं कप्पड़ पुव्वंक रिसघमं ॥ अर्थ:- कही देखा बे. जे गोमांसनुं जण लोकने विषे धर्म विरुद्ध पणे महा पापनुं कारण बे ए हेतु माटे अने अति निंदित बे ए हेतु माटे विवेकी पुरुषने सर्वथा त्याग करवा योग्य बे. तेम आधाकर्म जोजन पण त्याग करवा योग्य ठे. ए प्रकारे बांति दिनी उपमा पण जेम घटे तेम जोगवी. ते उपर शास्त्रनुं वचन जे वांति तथा विष्टा तथा सुरा तथा गोमांस ते सरखं श्रधाकर्म नोजन बे. टीका:- अथ प्रकारणांतरेणाधाकर्म शब्दार्थ व्युत्पादयन् जोत्पादनेनास्यावश्य देयतां दर्शयति ॥ यथेति प्रकारे यद्भक्तं नुक्त्वाऽशित्वा यतिर्मुनिर्याति गच्छति अधोऽधस्तात्संयमादिति इष्टव्यं ॥ अथवाऽधोगतिं नरकं ॥ एतेनाधाकर्म शब्दस्यार्थ इयं व्युत्पादयता प्रकरणकारेणाऽपरमप्यर्थद्वयं सूचितं ॥
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy