________________
.. -
अथ श्री संघक: -
टीकाः-अत थाह ॥ निश्रृंशतां निःशूकतां निर्दयत्व मिति यावत् आधत्ते करोति यत् तदाधायि निःशूकताकारकं यदनक्तं अयं नावः॥ स्वयमकृताद्यप्याधाकर्म जानन् गृह्णानो मुनिर्भक्ति मगृहिणः प्रसंगात्संजा इत्यंतरध्रुनिःशूकत्वेन सञ्चित्तमपि न जह्यात् अतः कथं न दोषः । __ अर्थ:-ए प्रकार- लिंगधारीनुं वचन तेना उत्तर रुप विशेषण कहे २ ॥ जे ए नोजन निर्दयपणाने करे आ लव जे जे पोते कयु नथी ने कराव्युं नथी ने अनुमोयुं नथी. तो पण आधाकर्मने जाणीने गृहण करतो जे मुनि ते जक्तिवंत एंवा गृहस्थनो प्रसंग थवाथी अतिशे गृधिल [रसास्वादवाळो] थश्ने सवितनो पण त्याग नहीं करे माटे क्यम दोष नथी ? दोष रुपज ॥ - टीकाः-॥ तमुक्तं ॥ सञ्चं तह विमुरांतो गिएहंतो वढश्प. संग से ॥ निद्धंधसो अगिो न मुअश् सजिअंपि सो पछा।
अर्थः ते शास्त्रमा कां ले जे श्राधाकर्मी जाणे डे ने गृहण करे ले तो गृहस्थनो प्रसंग वधारतो ने निर्दय रस लोनी ते थइने पली. सचिनने पण नही मूके ॥
टीका:--अत एवात्यंतमेतजिहापयिषया गणधरा आनुरू। प्पेणैतनोचराएयुपमानानि दर्शयामासुः ॥ तथा चाह ॥ गोमां सादीति ॥ गोःसुरासं विसितं ॥ आदिशब्दाहांतोच्चारसु. 'राग्रहः तैरुपमा सादृश्यं यस्यतत्तथा यद्नक्तमाहुर्बुवते गणधराः स्वप्रणितागमेषु ॥ ____ अर्थः-एज कारण माटे गणधर महाराजाए औदेशिक जो