________________
(१११) .. अथ श्री संघटकः - स्त होइ नियमेण ॥श्रारंजे पाणी वहो पाणी वहेहोश्वयनंगो॥ श्रतःकथमस्य जक्तस्य न कुत्सितत्वं ॥
अर्थ:-जेने अर्थे आटलो बधो आरंन ने तेने ते अर्थ थारंथी उत्पन्न थयु जे सकल पाप तेनो संबंध थवाथी व्रत नंगनो प्रसंग थशे. जे माटे शास्त्रमा का जे जेने अर्थे आहारनो श्रारंल ले तेनेज नियमाए पाप ने केम जे आरंजने विषे प्राणीनो वध होय ने प्राणी वध थयो एटले व्रतनो जंग थयो माटे एनोजननिंदितपणुं केम न होय अपितु होयज ॥
टीका:-एतेन वस्तुत आधाकर्मपर्यायता संघादिनक्तस्य सूचिता ॥ आहाय वियप्पेणं जश्ण कम्ममसणाइ करणंज० ॥ बकायारंजेणं तं श्राहाकम्माइंसु ॥ इत्यागमे श्राधाकर्मशब्द स्यैवं व्युत्पादनात् __ अर्थः-एणे करीने वस्तुताये श्राधाकर्मर्नु पर्यायपणुं संघादि जोजनने ने एम सूचना करी ॥ केम जे तेनुं लक्षण शास्त्रमा कछु डे जे जेने मनमां धारीने उ कायनो आरंन करवो तेने श्राधाकर्म कहे , इत्यादि श्रागमने विषे आधाकर्म शब्दनी ए प्रकारे व्यु. त्पत्ति करी ने ए हेतु माटे .. टीका:-ननु नवत्वेतद्यथार्थसाधितं तथापि सिहांतानि...
षेधानऽष्यतीति अताह॥ शास्त्रेषु ग्रंथेषु निशीथादिषु प्रतिविध्यते यतिन्नोज्यतया निवार्यते यदनक्तं ॥ कथं असकृदत्यंत पुष्टता ख्यापनाय मुहुर्मुहुः ॥ तथाच आहारोपधिवसत्याधाकर्म विचारावसरे निशीथेऽभिहितं ॥