________________
19. अथ श्री संघपट्टका - (१०) . टीका:-सांप्रतमेतानि दशहाराणि यथाक्रमं प्रत्याचिख्यासुः प्रथमं तावज्जीवोपमईनाद्यनेकदोषाविर्तावपुरस्सरं ।' उद्देशिकनोजनहारं प्रत्याख्यातुमाह ॥
अर्थः-हवे ए दश झारने अनुक्रमे खंमन करता ग्रंथकार प्रथम जीवनो नाश ए आदि अनेक दोषने प्रकट करी देखामवा पूर्वक औद्देशिक नोजनहारनुं खंमन कहे .
मूलकाव्यं. टुकायानुपमृद्य नियमृषी नाधाय यत्साधितं शिषु प्रतिषिध्यते यदसकृन्नि स्त्रिंशताधायि यत् ॥
युपमं यदाहु रथयजुत्का यतिर्यात्यधः नाम जिघित्सती (जिघुदतीत्यपिपागंतरं) द
। सघृणः संघादि नक्तिं विदन् ॥६॥ टीकाः कः सघृणो दयावुः विदन् संघादिनिमित्तमेतन्निष्पअमितिजानन् हति प्रवचने जिघित्सति अत्तमिच्छति ॥ अदेः सनंतस्य घसादेशेरुपं किं तत् संघः साधुसाध्वीरुपः श्रमणगणः श्रादिशब्दादेकहिआदि श्रमणपरिग्रहः तस्य नक्तं तत्कृते निवृत्तमर्शनादिनामेति कुत्सायां अतीवकुत्सितमेतद्नक्तं मुनीनां ॥ जानतो मुनेः कृपालोरेवं विधं नक्तं नोक्तुं न कटपत इत्यर्थः॥
अर्थ:-कोण दयालु पुरुष श्रा, संघादिनिमित्ते निपजाव्युंडे एम जाणतो श्रा जिन शासनने विषेनोजन करवा इच्छे अर्थात् कोर न इच्ने श्रा जगाए व्याकरणः-जे सन् प्रत्ययांत जे अद् अक्षणे