SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ..-49. अथ श्री संघपट्टका - धातु तेनो घसादेश थये सते जिघित्सति एबुंरुप थयुं ॥संघाति॥ साधुसाधवीरुप श्रमणनो समूह बे॥ आदि शब्दथी एक बे त्रण श्रादि साधुनुं ग्रहण करवू तेथी या प्रकारे अर्थ थयो जे एक साधुने निमित्ते नीपजाव्यु नोजनादि बे साधुने निमित्ते निपजाव्यु जोजनादि त्रण साधु० इत्या दिया जगाये नाम शब्दनो निंदितरुपी अर्थ जाणवो. तेथी आम अर्थ थयो जे आनोजन साधु निमित्त नीपजाव्यु डेएम जाणीने पण तेनुं ग्रहण करवू ते अति निंदित , ए प्रकारलोजन कृपालु मुनिने लोगवq न कल्पे एटलो अर्थ थयो. टीकाः-अत्रच विदनितिग्रहणाच्बूतोपयोगेन बाह्यलिंगपरिकापुरःसरं यतमानस्य यतेः कदाचिदाधाकर्मग्रहणेऽपि सम्य नवगमात्तगंजानस्यापि न दोषः ॥ यथोक्तं ॥ थोवंति न। कहियं व गूढेहि नायरो वकओ ॥ श्यबलियो विन लग वउत्तो असढ नावो ॥ ___ अर्थः-श्रा जगाये विदन् ए प्रकारना शब्दनुं गृहण का माटे शास्त्रना उपयोगे करीने बाहारना चिन्हथी/परीक्षापूर्वक यतनायेथी ग्रहण करता एवा साधुने क्यारेक आवाकर्मि आहारग्रहण थाय तो पण सम्यक् न जाणवाथी तेनुं पण लोजन करे ले तो पण दोष नथी । ते शास्त्रमा कयु डे जे टीकाः-अवैतस्मिन् को दोषो येनैतदेवं कुत्सितमत आह यत्साधितं तच्छब्दस्य यच्छब्देन नित्याशिसंबंधानतश्च यद् नक्तं साधितं निष्यादितं गृहस्थेनेतिशेषः ॥ किं कृत्वा आधायनदित्स्यकान् ऋषीन् यती यतिन्यो 'मयैतद्देयमिति म... नसिकरवेत्यर्थः ।
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy