________________
+8 अथ श्री संघपट्टकः --
अर्थ:--एवी रीते दश प्रकारनो धर्म प्ररूपण करनार ते नि
कालना वेषधारी तेने विषे मुनि शब्द केम प्रवर्त्ते बे ? केम जे मुनि शब्द तो गौतमादि महान् पुरुष तेने विषे प्रवर्त्तेलो माटे त्यां उत्तर कहे बे जे जेम लिंब आदि वृक्षने विषे कल्प वृक्षना गुण नथी, तो पण केवल रुढीथी तरु ए प्रकारनो शब्द प्रवर्चे . ते ते लिंगधारीने विषे मुनि शब्दनी प्रवृत्ति रुढीथी बे.
( १०८ )
टीका: - यथा जात्यरत्नानां गुणानावेपितादृशां ॥ च सांद्रां शुचिर्चिक्ये मणी शब्दः प्रवर्त्तते ॥ ३ ॥ गौत गुणायोगे - पीदानींतन साधुषु ॥ उद्यच्छत्सु स्वशक्यैवं तियति ध्वनिः ॥ ४ ॥ इति वास्तवकांत्यादि दश स्पर्द्धयेव यथाउंदैः प्रदर्शितो धर्मः श्रयं चेत्कर्महरो पूर्वव्याख्यातमिति वृत्तार्थः ॥ ५ ॥
अर्थ:--वली जेम जातिवंत रत्नना गुण न होय, ता काचना ककमानो घणा किरणनो चकचकाट बे तेने विषे मणी शब्द प्रवर्त्ते बे. तेम ते लिंगधारीने विषे मुनि शब्द प्रवर्ते बे ॥ गौतमादि मुनिने विषे रह्या जे गुण ते गुण या कालना साधुने विषे नथी तो पण पोतानी शक्तिये उद्यम करनारने विषे यति शब्द प्रवर्त्तशे ॥ ४ ॥ ए प्रकारे साचो जे कमाच्यादि दश प्रकारनो यति धर्म तेनी स्पर्द्धाये जाणे शुं लिंगधारी ए देखायो जे धर्म श्रा जो कर्मने हरे तो मेरु समुद्रमां तरे इत्यादि पूर्वे व्याख्यान कर्यु बे ए प्रकारे पांचमा काव्यनो अर्थ थयो । ५ ॥