________________
अथ श्री संघपहका
टीकाः ॥ एवंच ॥ नविकिंचि श्रेणुनायं पमिसिद्धं वा वि जिणवरिंदोहि ॥ इति वचनादागमबहिष्टापि काचित्सुकुमारा क्रियाऽद्यतनसाधुप्रवर्त्तिता विवे किनां निःश्रेयसाय नविध्यति किं श्रुतेनेति।यदुक्तं रूग्विणः कस्यतां यांति मृध्यापिक्रियया यथा ॥ कालेन धर्म क्रियया तथा मुक्तिं शरि-- रीण इति ॥ ए॥
अर्थः-ते नपर वली शास्त्र वचन ले जे जिनवरे कांइ पण श्राझा करेलुं नथी तेम निषेध्यं पण नथी ए प्रकारना वचनथी; आगमथी वेगली रही एवी पण कोश्क सुखे सुखे थाय एवी कियाने आ काळना साधुए प्रवर्तीवेली एवी पण क्रिया ते मोक्षणी थशे माटे शुं शास्त्रवते ने कांश पण नथी. जे माटे का ये जे थोमी क्रियाये करीने सेभीयानो रोग जाय त्यारे काजी क्रियानुं शुं प्रयोजन ! शास्त्रमा तेम सुखे सुखे अती जे या क्रिया तेणे करी देहधारी मुक्ति पामे जे. जेम घणा काल सुधी धर्मक्रिया करे तेणे करीने मुक्ति पामे ॥ ए॥
टीकाः-तथा गुणिषु ज्ञानादिगुणवत्सु यतिषु वेषधीर्मात्सर्यबुद्धिः॥ स्वयं निर्गुणानां तद्गुणानसहिष्णूनां तदुपजिघांसया दुष्टामतिरिति यावत् ॥ कथमियं तन्मते न धर्म इति चेषुच्यते ॥ इदानी हि नगवहिरहात्सम्यग् मार्गापरिज्ञानेन बहुलोकप्रवृत्तिरेव मोक्षमार्गः ॥ महाजनो येन गतः स पंथा। इति न्यायात् ॥
अर्थः-वनी ज्ञानादि गुणवान् जे यति तेमने विषे द्वेकबुद्धि