________________
(१०२)
... अथ श्री संघपट्टकः
-
AAAAAAA
प्रत्नावनाहेतोस्ताहशासनोपवेशनस्यापि साधीयस्त्वात् प्रव चनप्रन्नावनायाः प्रधानदर्शनांगत्वेन यथाकथंचन विधेयत्वात् ॥
अर्थः--वळी नथी पमिलेहण एटले नेत्र वझे देखq. श्रादि शब्दथी प्रमार्जवं, रजोहरणादिक करीने सूक्ष्म जीवनुं दूर करवू ने जेमां एवू श्रासन एटले दोरमाए शीवेली गादी तकीया तथा जेमां गंनीर बिज, एवां सिंहासनादि तेने शुद्ध पमिलेहणादि थश शकतां नथी ते माटे तेने विषे बेसबुं न कटपे तेने चैत्यवासी विंगधारीतो एम माने जे जे प्रवचननी प्रनावना थवानुं कारण माटे तेवा गादी तकीयामां तथा तेवां सिंहासनादिकमां मुनिने बेस ते अतिशे सारं ले केम जे ते तो प्रवचननी प्रत्नावनानुं प्रधान देखातुं अंग माटे जे ते प्रकारे गादीए तथा सिंहासन उपर बेसवार्नु अवश्य करवा योग्यपणुं ने एटले कट्पे ॥
टीकाः-॥ यथोक्तं ॥ नाणाहिजे वरतरं, हीणो वि हु पवयणं ' पनावितो इति ॥ तथा सिंहासनोपवेशनस्य गणधराणां व्या
ख्यान विधावागमेऽपि श्रवणात् ॥ यदाह ॥ राठवणीयसीहासणोवविछो व पायपीढंमि ॥ जिहा अन्नयरा वा गणहारिकहे। बीयाए॥तथाच तदनुसारेणाधुनिकसूरीणामपि धर्मदेशनादौ तउपवेशनस्य समीचीनत्वात् ॥
अर्थः-ते शास्त्रमा कवू दे जे ज्ञानथी तथा चारित्रथी र. . हित होय तो पण प्रवचननी प्रत्नावना करता इत्यादि. वळी व्या
ख्यान विधिने विषे गणधर सिंहासन उपर बेसता एवं आगममां पण सांनळीए बीए, ते श्रागमनुं वचन ए जे राजाये श्रापेला सिंहासन उपर तथा पादपीठ उपर बेठा जेष्ठ गणधारी अथवा श्र