________________
8. अथ श्री संघपट्टक
EMAMALAAAAAAAAAAA
श्रा कालना मुनिने युक्त (घटे) केम जे पूर्वे कह्यो जे न्याय तेणे करीने या कालना गृहस्थ लोकोने चैत्यनी चिंता प्रत्ये सावधानपणुं नथी माटे यतिये ते चैत्यनो अंगिकार कर्या विना काले करीने तेनो उछेद थवानो संनव ने ए हेतु माटे मार्गलोप थवानो प्रसंग प्राप्त थाय ते माटे शास्त्रमा पण ते चैत्यने पोतानुं करी राखq एम कहेवापणुं बे.
टीकाः-सीलेह मंखफलए इयरे चोयति तंतुमाईसु ॥ अहिजुज्जति सवित्तिसु? अणिज्जफेमंतदीसंता॥अत्राहि लिंगिन: प्रति सुविहितानां चैत्यसमारचनादिव्यापारणमुक्तं ॥ नच तस्वीकारं विना तेषां तत्संनवति॥ अस्वीकृते च वस्तुनि श्तरप्रेरणयापि प्रायेण लौकिकानां समारचनायप्रवृत्तेरिति ॥६॥
अर्थः-श्रा जगाए लिंगधारी एम बोले ने जे प्रत्येक सुविहितने चैत्यनी सार संजाल राखवादि व्यापार कह्यो , ते चैत्यनो पोतापणानो अंगीकार कर्या विना ते सार संजाळ राखवानो संजव नथी. केमजे जे वस्तुनो अंगिकार को नयी तेमां बीजो प्रेरणा करे तो पण बहुधा ए लोकनी सुधारवाने विषे प्रवृत्ति देखाती नथी माटे ॥६॥
टीकाः-तथा न विद्यते प्रेदितं प्रत्युत्प्रेदणा चकुषा निरीक्षणमादिशब्दात्प्रमार्जनं रजोहरणादिना सूक्ष्मजीवापसारणं च यत्र तत्, श्रासनं. विष्टरं स्यूतगब्दिकादि शुषिरगंनीरसिंहासनादौ च प्रत्युपेशादि यतीनां न शुभ्यति, तेन च । तत्र न कल्पते उपवेष्टुं चैत्यवासिनस्त्वेवं प्रतिपद्यते ॥प्रवच