________________
(८६)
8. अथ श्री संघपट्टक
-
माटे बीजाए अव्य क्षेत्र काल नावना अनुमाननी अपेक्षाये घणो गुण जाणी निवारण कर्यु नथी तो ते पाचरण कल्पे , एटले करवा योग्य . - टीका:-अयं च न तावच्छ समाचीर्णो, अव्यक्षेत्रकाला- पपेक्षया गुरुलाघवचिंतया धार्मिकैरेवास्य प्रवर्तितत्वात् ॥ " नाप्ययं सावधः सावधं हि पापं,तच्च जीववधादि। नच यतीनां
चैत्यवासविधौ जीववधादिकं प्रयत्नेनान्वेषयंतोष्युपलन्नेमहि ॥ निरवद्यत्वादेवं च न बहुश्रुतैस्तत्कालनाविनिर्गीताथैर्निवारितः अत एव बहूनां धार्मिकाणामनुमतः ॥
अर्थः ने श्राजे चैत्यवास ले ते शठ पुरुषोए श्राचर्यो नथी एतोऽव्य क्षेत्र कालादिकनी अपेक्षाये गुरु लाघवना विचारथी एटले दोष थोमो ने गुण घशो एवा विचारथी धार्मिक पुरुषोयेज ए चैत्यवासनी प्रवृत्ति करी बे, ए हेतु माटे, वली आ चैत्यवासले ते सावय पण नथी केमजे अवद्य जे पाप तेतो जीववधादिक ने, ने मुनिने चैत्यवास करतां कांश जीव वधादिक पाप प्रयत्नथी खोलतां पण नथी जमतुं, माटे ए चैत्यवास निरवद्य ने ए हेतु माटेज ते काले थएला बहुश्रुत गीतार्थ पुरुषोए निवारण कर्यो नथीने एहीज कारण माटे धार्मिक पुरुषोने चैत्यवास करवानो संमत . . ___टोकाः-सिद्धांतनिकषपट्टानां विरचितानेकश्रुतोद्धारसारशास्त्रासां श्रीहरिजप्रसूरीणां तथाप्रवृत्तिश्रवणात् ॥ स्वरचितग्रंथेषु चैत्यवासप्रतिपादनेन च तथाप्रवृत्तेस्तैः सत्यापनात् ।। . ॥ तथाच तग्रंथः ॥ जिणविपश्यं, अहवा तक्कम्मतुल्झति॥ सया जिणबिंबस्स पश्हा साहुनिवासो य इत्यादि ।