________________
(८०)
. अथ श्री संघपट्टकः -
..
...........AAAA
A
ॐ टीका-यत्नधानवास श्रागमे श्रूयते सोऽनापातासंलोकगुकहारोद्यानविषयस्तस्य च प्रायेण कलिकाले लोकस्य राजचौरचरटायुपप्लवैर्वाधितत्वेन दौस्थ्यावसंजव एवेत्यद्यानवासः! कयमधुनातनमुनीनां कहप्यमानः शोलते ? तस्माविदानी जिनग्रहवास एव साधूनां संगत: प्रतिनाति.
- अर्थः-ने जे उद्यानवास आगममा संललाय ते तो जेमां लोकनो श्रावरो न होय गुप्त एक हार होय. एवा उद्यानमा यतिने रहे, एवो शास्त्रनो अभिप्राय डे ने बहुधा तो ते प्रकारना उपनवे करीने लोक दुःखित थया ले. तथा दरिति थया , माटे संनवतुज नथी. तेथी आ कालना मुनिने उद्यानवास करपे एवं जे कहे ते केम शोने ? नज शोने. माटे था कालमांना साधुने चैत्यमांजरहेवु ए पद सारो घटतो जणाय ले.
टीका:-न च तत्र धार्मिकादयो दोषाः ॥ तथ च प्र. योगः ॥ चैत्यमिदानीतनमुनीनामुपत्नोगयोग्यं ॥ श्राधाकर्मादिदोषरहितत्वात् ॥ तथाविधाहारवत् ॥ नचायमसिको हेतुः
जिनप्रतिमार्थं निष्पादित आयतने आधाकर्मादिदोषोनव"," काशात् ॥ यत्यर्थ क्रियमाणे हि तस्मिन्स स्यात् ॥
अर्थः-ने. त्यां श्राधा कर्मिश्रादि दोष पण जणाता नथी ने वसी अनुमान प्रयोगयी ए वात सिफ थाय ॥ ते उपर न्यायशास्त्र विचार जे चैत्य था कालना मुनिने उपनोग करवा योम्य , श्राधाकर्मादि दोष रहित ने ए हेतु माटे जेम श्राधाकर्मादि दोष रहित आहार मुनिने जोगववा योग्य , तेम चैत्य पण आ कालना मुनिने नोगववा योग्य ॥ पण या हेतु असिद्ध नथी